________________
२४२
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपेतः
[गाथा
'तओ पडिसलागापल्ले पढमा सलागा छूढा । तओ अणवडिओ उक्खित्तो निट्ठियट्ठाणाओ परओ पुत्रमेण पक्खित्तो निट्टओ य, तओ सलागापल्ले सलागा पक्खित्ता । एवं अण्णणं अवणेणं traण आरिक्कनिक्किरंतेणं जाहे पुणो सलागापल्लो भरिओ अणवडिओ य ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निट्टिओ य पुव्यक्क मेण, ताहे पडिसलागापल्ले बिइया पडिसलागा छूढा | एवं आइरणनिकिकरणेण जाहे तिनि वि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागा पल्लो उक्खित्तो पक्खिप्यमाणो निट्ठिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पविखप्यमाणो निट्ठिओ य ताहे पडिसलागापल्ले सलागा पविखत्ता। Tagओ उक्तो पक्खित्तो य ताहे सलागापल्ले सलागा पक्खित्ता । एवं आइरणनिकिकरणकमेण ताव कायव्वं जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपल्लो य चउरो वि भरिया, ताहे उक्कोसमइच्छियं । इत्थ जावइया अणवट्ठियपल्लसलागापल्लपडिसलागापल्लेण य दीवसमुद्दा उद्धरिया, जे य चउपल्लडिया सरिसवा एस सब्बो वि एप्पमाणो रासी एगरूवृणो उक्को सयं संखिज्जयं हवइ । जहण्णुक्कोसट्टणमज्झे जे ठाणा ते सव्वे पत्तेयं अजहणमक्कोसया संखिज्जया भणियव्वा । सिद्धंते य जन्थ जत्थ संखिज्जयगहणं कयं तत्थ तत्थ सव्वं अजहन्नमरणुक्कोसयं दट्ठव्वं । एवं संखेज्जगे परूविए सीसो पुच्छइ - भगवं ! किमेएणं अणघट्ठियपल्लसलागपडिसलागाईहि य दीवसमुद्दुद्धारगहणेण य उक्कोससंखिज्जपरूवणा' किज्जइ ! गुरू भइ - नत्थि अन्नो संखिज्जगस्स फुडयरो परूवणोवाओ त्ति ( 'पत्र १११) ॥७७॥
१ ततः प्रतिशल|कापल्ये प्रथमा शलाका क्षिप्ता ततोऽनवस्थित उत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च ततः शलाकापल्ये शलाका प्रक्षिप्ता । एवमन्येनान्येन अनवस्थितेन आकिरणनिष्किरणेन यदा पुनः शलाकापल्यः भृतोऽनवस्थितश्च तदा पुनः शलाकापल्य उत्क्षिप्तः प्रक्षिपो निष्ठि तश्च पूर्वक्रमेण तदा प्रतिशला कापल्ये द्वितीया प्रतिशलाका क्षिप्ता । एवं आकिरणनिधिकरणेन यदा योऽपि प्रतिशलाकाशलाकानवस्थितपल्याश्च भृताः तदा प्रतिशलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा महाशलाकापल्ये प्रथमा महाशलाका क्षिप्ता, तदा शलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा प्रतिशलाकापल्ये शलाका प्रक्षिप्ता । तदाऽनवस्थित उत्क्षिप्तः प्रक्षिप्तश्च तदा शलाकापल्ये शलाका प्रक्षिप्ता । एवं आकिरणनिष्किरणक्रमेण तावत् कर्त्तव्यं यावत् परम्परया महाशलाका प्रतिशलाका शलाकाऽनवस्थित पल्यश्च चत्वारोऽपि भृताः तदोत्कृष्टं अतिक्रान्तम् । अत्र यावन्तोऽनवस्थितपल्यशलाकापल्यप्रतिशलाकापल्यैश्च द्वीपसमुद्रा उद्धृताः, ये च चतुष्पल्यस्थिताः सर्षपा एष सर्वोऽपि एतत्प्रमाणो राशिरेकरूपोन उत्कृष्टकं सङ्ख्यातकं भवति । जघन्योत्कृष्टस्थानमध्ये यानि स्थानानि तानि सर्वाणि प्रत्येकं अजघन्यानुत्कृष्टानि सङ्ख्यातकानि मणितव्यानि । सिद्धान्ते च यत्र यत्र सङ्ख्ये यग्रहणं कृतं तत्र तत्र सर्व भजघन्यमनुत्कृष्टं द्रष्टव्यम् । एवं सङ्ख्यात के प्ररूपिते शिष्यः पृच्छति - भगवन् ! किमेतेनानवस्थितपल्यशलाका प्रतिशलाकादिभिश्च द्वीपसमुद्रोद्धार ग्रहणेन चोत्कृष्टसङ्ख्या तकप्ररूपणा क्रियते ? गुरुर्भणति - नास्त्य म्यः सङ्खये यकस्य स्फुटतरः प्ररूपणोपाय इति ॥ १ एष समग्रोऽपि पाठः अनुयोगद्वारचूर्णो ७६ तमे पत्रे ऽप्यस्ति ॥
I