________________
७६-७७]
षडशीतिनामा चतुर्थः कर्मप्रन्थः ।
२४१
'सिद्धते य जत्थ जत्थ संखिज्जगगहणं कतं तत्थ तत्थ सव्वं अजहन्नमणुक्कोसयं दट्ठव्वं ( पत्र ८१ ) इति ।
1
इदं चोत्कृष्टं सङ्खये यकमित्थमेव प्ररूपयितु ं शक्यते, द्विकादिदशशतसहस्रलक्ष कोट्यादिशीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वेन प्रकारान्तरेणाख्यातुमशक्यत्वात् । यदाहु:प्रसिद्ध सिद्धान्तसन्दोह विवरण प्रकरणकरणप्रमाण (ग्रन्थ) ग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धराचलयाः श्रीहरिभद्रसूरिपादा अनुयोगद्वारटोकायाम्-
'जंबूद्दीवप्पमाणमेत्ता चत्तारि पल्ला - पढमो अणवट्टियपल्लो, बिइओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ महासलागापल्लो । एए चउरो वि श्यणप्पहपुढवीए पढमं रयणकंड जोयणसहस्सावगाहं भित्तूण बिइए बयरकडे पइट्टिया । इमा ठेवणा- ००००। एए ठविया । एगो गणन उवे, दुपभई संख त्ति काउं । तत्थ पढमे अणवडियपल्ले दो सरिसवा पक्खित्ता एवं जहन्नगं संखिज्जगं। ततो एगुत्तरखुडीए तिनि चउरो पंच जाव सो पुन्नो अन्नं सरिसवं न पडिच्छइ त्ति ताहे असब्भावट्ठवणं पहुच बुच्चति - तं को वि देवो दाणवो वा उक्खित्तु वामकरयले काउं ते सरिसवे जंबूदीवाइए एगं दीवे एगं समुद्दे पक्खिविज्जा जाव निट्ठिया, ताहे सलागापल्ले एगो सरिसवो छूढो । जत्थ निडिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो विसरिसवाणं भरिओ, तओ परओ एक्केक्कं दीवसमुद्देसु पक्खिवंतेणं निट्ठाविओ, ओ सलागापल्ले बिइया सलागा पक्खित्ता । एवं एएणं अणवट्ठियपल्लकरणककमेण सलायग्गहणं करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्ठियओ वि । तओ सलागापल्लो सलागं न पच्छित्ति काउंसो चैव उक्खित्तो निट्ठियट्ठाणाओ परओ पुव्वक्कमेण पक्खित्तो निट्टिओ य,
१ सिद्धान्ते च यत्र यत्र सङ्ख्यातकग्रहणं कृतं तत्र तत्र सर्व मजघन्यमनुत्कृष्टं द्रष्टव्यम् || २ जम्बूप्रमाणमात्रचत्वारः पल्याः - प्रथमोऽनवस्थितपल्यः, द्वितीयः शलाकाक्ल्यः, तृतीयः प्रतिशलाकापक्ष्यः, चतुर्थको महाशलाकापल्यः । एते चत्वारोऽपि रत्नप्रभा पृथ्याः प्रथमं रत्नकाण्ड योजनसहस्रावगाहं मित्त्वा द्वितीयस्मिन् वज्रकाण्डे प्रतिष्ठिताः । एषा स्थापना 0000 । एते स्थापिताः । एको गणनां नोति विप्रभृति सङ्घ ति कृत्वा । तत्र प्रथमेऽनवस्थितपल्ये द्वौ सौ प्रक्षिप्तौ एतज्जघन्यकं सङ्ख्यातकम् । तत एकोत्तरवृद्धया त्रयश्चत्वारः पञ्च यावत् स पूर्णोऽन्यं सर्षपं न प्रतीच्छति इति तदा असद्भावस्थापनां प्रतीत्योच्यते-तं कोऽपि देवो दानवो वोत्क्षिप्य वामकरतले कृत्वा तान् सर्षपान् जम्बूद्वीपादि के एकं द्वीपे एक समुद्रे प्रक्षिपेद् यावन्निष्ठिताः, तदा शलाकापल्ये एकः सर्पपो क्षिप्तः । यत्र निष्ठितस्तेन सह आरातीयद्वीपसमुः पुनरन्यः पल्यः आदीयते, सोऽपि सर्षपैभृतः, ततः परत एकैकं द्वीपसमुद्रेषु प्रक्षिपता निष्ठापितः, ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्ता । एवमेतेनानवस्थितपल्यकरणक्रमेण शलाकाग्रहणं कुर्वता शलाकापल्यः शलाकाभि-भृतः, क्रमागतोऽनवस्थितोऽपि । ततः शलाकापल्यः शलाकां न प्रतीच्छति इबि कृत्वा स एवोत्क्षिप्तो नितिस्थानात परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च
३१