________________
देवेन्द्रसूरिविरचितम्वोपज्ञटीकोपेतः
[गाथा दो य सया छन्नउया, पंचम वग्गो इमो विणिहिट्ठो । ( अनु० चू० पत्र ७० ) अङ्कस्थापना----४२६४९६७२९६ । अस्यापि राशेर्वर्गो गाथात्रयेण प्रतिपाद्यते--
~'लक्खं कोडाकोडी, चउरासीइं भवे सहस्साई । चत्तारि य सत्तट्ठा, हुंति सया कोडि कोडीणं ॥ चोयालं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिन्नि य सया य 'सयरी, कोडीणं हुँति नायव्वा || पंचाणउई लक्खा, एगावन्नं भवे सहस्साई ।
छ स्सोलसुत्तर सया, एसो छटो हवइ वग्गो ।।(अनु० ८० पत्र ७०) [अङ्कतोऽपि दर्श्यते--] १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्गः 'पूर्वोक्तेन पश्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम् ----७६२२८१६२५१४२६४३३७५९३५४३६५०३३६ । अयं च राशिः कोर्ट कोट्यादिप्रकारेण केनाऽप्यभिधातुं न शक्यतेऽतः पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थ गाथाद्वयम्---
छग तिन्नि तिनि सुन्नं, पंचेव य नव य तिनि चत्तारि । पंचेव तिन्नि नव पंच, सत्त तिन्नेव तिन्नेव ॥ चउ छ हो चउ इको, पण दो छक्विकगो य अठेव ।
दो दो नव सत्तेव 'य, अंकट्ठाणा पराहुत्ता ।। (अनु० चू० पत्र० ७०) तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । । उक्तं चानुयगोदारेषु--
“जहभपए[संखेज्जा] संखिज्जाओ कोडाकोडाकोडीओ । (पत्र २०५.-२) तदेवं जघन्यपदिनो मनुष्याः, उत्कृष्टपदिनस्त्वसङ्ख्याताः । उक्तं चानुयोगद्वारसूत्रे--
१-गोसमासतो होति । अनुयोगद्वारचूणौ ॥ २ लक्षं कोटाकोटी चतुरशीतिर्भवन्ति सहस्राणि । चत्वारि च सप्तषष्टिर्भवन्ति शतानि कोटिकोटीनाम् ।। चतुश्चत्वारिंशद् लक्षाः कोटीनां सप्त एव च सहस्राणि । त्रीणि च शतानि च सप्ततिः कोटीनां भवन्ति ज्ञातव्यानि ॥ पञ्चनवतिर्लक्षा एकपञ्चाशद् भवन्ति सहस्राणि षट् षोडशोत्तगणि शतानि एप षष्ठो भवति वर्गः ॥ ३ सत्तरि अनुयोगद्वारचूर्णिलघुवृत्त्योः ।। ४ षट् त्रीणि त्रीणि शून्यं पञ्चैव च नव च त्रीणि चत्वारि । पञ्चैव त्रीणि नव पञ्च सप्त वीण्येव त्रीण्येन ॥ चत्वारि षट् द्वे चत्वारि एकः पञ्च द्वे षट् एककश्च अष्टैव । द्वे द्वे नव सातैव च अङ्कस्थानानि पराङ्मुखानि ।। ५ य ठाणाई उवरिहुत्ताई ।। अनुयोगद्वारपूणौ ।। ६ जघन्यपदे सङ्घयाताः सङ्खये याः कोटिकोटिकोट्यः॥