________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा।
रासंखेज्जइभागमित्ता । तत्थ ताव तिन्हं रासीणं वेउब्वियलद्धी चैव नत्थि । वायरपज्जत्ताणं पि असंखिज्जइभागमित्ताणं लद्धी अस्थि । जेसिं पि लद्धी अन्थि ते वि पलिओत्रमासंखिज्जभागसमयमित्ता संपयं पुच्छासमए वेउच्चि यवत्तिणो । तथा जेण सव्वेमु चैव ं उडूलोगाइसु चला वायवो विज्जति तम्हा अवेउच्चिया वि वाया वायंति त्ति घित्तव्यं । सभावो तेसिं वायव्वं । (पत्र ६२, अनु० चू० पत्र ६७ ) इति ।
१८४
वानाद्वायुरिति कृत्वा "हिं रामीणं" ति त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मपर्याप्तबादरवायुकायिकानाम् । तथा त एव पूर्वोक्ताः पञ्च कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाः चरमाचतुर्थी असत्यामृषरूपा वाग् वचनयोगश्वरमवाक् तथा युक्ताः षड् योगा भवन्ति । क्व ? इत्याह'असंज्ञिनि' संज्ञिव्यतिरिक्ते जीवे । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये च, औदारिक-मिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकम् । बादरपर्याप्तवायुकायिकानां वैक्रियद्विकम्, चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । त एव पूर्वोक्ताः षड् योगा वैक्रियद्विकेन वैक्रियक्रियमिश्रलक्षणेन ऊना:- हीनाश्चत्वारो भवन्ति । क्व १ इत्याह- 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु । कोऽर्थः ? तत्र कार्मणौदारिकद्विकभावना प्राग्वत् । चरमभाषा च असत्यामृपरूपा शङ्खादीनां भवति, शेषास्तु भाषा न भवन्त्येव " " विगलेसु असच्चामोसे वा" इति वचनादिति ||२७|| - कम्मुरलमीस विणु मण, वह समय छेय चक्खु मणनाणे । उरलदुग कम्म पढमंतिम मगवइ केवल गम्मि || २८ ॥
कार्मणमौदारिक मिश्रं विना शेषास्त्रयोदश योगा भवन्ति । क्व ? इत्याह- मनोयोगे वाग्योगे सामायिकसंयमे छेदोपस्थापनसंयमे चक्षुर्दर्शने मनःपर्यायज्ञाने । भावना सुकरैव । यौ तु कार्मदारिकमिश्रौ तौ तेषु सर्वथा न सम्भवत एव, तयोरपर्याप्तावस्थायां भावात्, मनोयोगबाग्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनः पर्यायज्ञानानां च तस्यामवस्थायामसम्भवात् । ' तथा “उरलदुग" ति औदारिकद्विकम दारिकौदारिकमिश्रकार्मण काय योगौ [ मिश्रकाययोगौ ] सयोग्यवस्थायामेव समुद्घातगतस्य वेदितव्यों [ "कम्म" त्ति कार्मण काययोगः ]
अपि च पर्याप्ताः १ अपर्याप्ताः ४ । तत्र त्रयो राशयः प्रत्येक असङ्ख्ये यलोकप्रमाणप्रदेशगशिप्रमाणमात्राः, ये पुनर्बादराः पर्याप्रास्ते प्रतरासङ्ख्यात भागमात्राः । तत्र तावत् त्र्याणां राशीनां वैकियलब्धिरेव नास्ति । बादरपर्याप्तानामपि असङ्ख्यात भागमात्राणां लब्धिरस्ति । येषामपि लब्धिरस्ति तेऽपि पल्योपमासङख्येयभागसमयमात्राः साम्प्रतं पृच्छासमये वैकुर्विकवर्त्तिनः । तथा येन सर्वेष्वेव ऊर्ध्वलोकादिषु चला वायवो विद्यन्ते तस्मादवैकुर्विका अपि वाता वान्तीति ग्रहीतव्यम् । स्वभावस्तेषां वातत्र्यम् । १०व होगा ख०. अनुयोगद्वार लघुटीकायाम् । व लोगागासाइ० अनुयोगद्वार चूर्णो ।। २ त्रिकलेषु असत्यामृषा वा ॥ ऊर्द्धम् -' केवल द्विके' केवलज्ञानकेवलदर्शनरूपे सप्त योगाः । के ते ? इत्याह- इत्येवंरूपः पाठो यदि स्यात्तदा सङ्गतिमेति । ४०दारिकमिश्रकार्म० ० ० ० ० ० ॥
३