________________
१६४ देवेन्द्रमूरिविरचितस्वोपाटीकोपेतः
[गाथा पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदावोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः । यदाहुः श्रीपूज्यपादा:
'ऊसरदेसं दडिल्लयं च विज्झाइ वणदवो पप्प ।
इय मिच्छस्स अणुदए, उवसमसम्मं लहइ जीवो ।। (विशेषा. गा. २७३४) इति । व्यावर्णितं ग्रन्थिभेदसम्भवमौपशमिकसम्यक्त्वम् । अथोपशमश्रेणिसम्भवमौपशमिकसम्यक्त्वं त्रिभुवनजनप्रथितप्रवचनोपनिषद्वेदिश्रीजिन भद्रगणिक्षमाश्रमणप्रणीतगाथाभिरेव माव्यते
उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ ति । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ अन्न भणंति अविरय-देस-पमत्ता-ऽपमत्तविरयाणं । अन्नयरो पडिवज्जइ, दंसण समयम्मि उ नियट्टी ।
(विशेषा० गा० १२८५-१२८६) संजलणाईण समो, जुत्तो संजोयणादओ जे उ ।
ते पुचि चिय समिया, नणु सम्मत्ताइलाभम्मि ॥ (विशेषा० गा० १२६०) आचार्याः
"आसि खओवसमो सि, समोऽहुणा भणइ को विसेसोसि । नणु खीणम्मि उइन्ने, सेसोवसमे खओवसमो ॥ सो चेव नणूवसमो, उइए खीणम्मि सेसए समिए । सुहुमोदयया मीसे, न तूवसमिए विसेमोऽयं ॥ वेएइ संतकमं. खओवसमिएसु नाणभागं सो । उवसंतकसाओ पुण, वेएइ न संतकम्मं पि ॥ (विशेषा• गा० १२६१-९३)
१ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लमते जीवः॥ २ उपशमकश्रेण्याः प्रस्थापकोऽप्रमत्तविरत इति । पर्यवसाने स वा भवति प्रमत्तोऽविरता वा ॥ अन्ये भणन्त्यविरतदेशप्रमत्ताप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनसमये तु निवृत्तिः ॥ संज्वलनादीनां शमो युक्तः संयोजनादयो ये तु। ते पूर्वमेव शभिताः ननु सम्यक्त्वादिलाभे ॥ ३ भाष्ये
समणम्मि-शमने ।। ४ आसीत् क्षयोपशम एषां शमोऽधुना मण्यते को विशेषोऽनयोः ? । ननु क्षीणे उदीणे शेषोपशमे क्षयोपशमः ॥ स एव ननूपशमः उदिते क्षीणे शेषके शमिते । सूक्ष्मोदयता मिश्रे न त्वौपशमिके विशेषोऽयम् ॥ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभागं सः। उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥