________________
१५८
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'झाणम्मि विधम्मेणं, पडिवज्जइ सो पवडूमाणं । इयरेसु वि झासु, पुव्यपवनो न पडिसिद्धो ॥ एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा | रुट्टे व भावो, इमस्स पायं निरणुबंधो || (पश्चव० गा० १५०५ - ६)
[ गाथा
गणद्वारे - जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् | पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः, उत्कतिः सहस्रशः । आह च
गणओ तिन्नेव गणा, जहन्न पडिवत्ति सयस उक्कोसा । उकोस जहन्नेणं, सयसु च्चिय पुव्यपडिवन्ना 11 सत्तावीस जहन्ना, महस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा, पडिवन्न जहन्न उक्कोसा || (पञ्चव० गा० १५३४-३५ ) अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्याद् एको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिद् एकोऽपि भवति पृथक्त्वं वा । उक्तं च
* परिवज्ञमाण भइया, इको वि य हुज्ज ऊणपक्खेवे ।
पुव्व पडिवन्नया विय, भइया एक्को पुहत्तं वा ॥ (पञ्चव० गा० १५३६)
अभिग्रहद्वारे - अभिग्रहाश्चतुर्विधाः । तद्यथा - द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाच विचित्रा भवन्ति । तत्र परिहारविशुद्धिकस्य इमेऽभिग्रहा न भवन्ति, यस्माद् एतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते । उक्तं च
'द' व्वाई अभिग्गह, विचित्तरूवा न हुंति पुण केई । एयरस' जावकप्पो, कप्पु चियऽभिग्गहो जेण ॥
१ ध्याऽपि धर्मेण ( ध्यान ) प्रतिपद्यतेऽसौ प्रवर्धमानेन । इतरेष्वपि ध्यानेषु पूर्वप्रपन्नो न प्रतिविद्धः ॥ एवं च कुशलयोगे उद्दामे तीव्र कर्म परिणामात् । रौद्रार्त्तयोरपि मावोऽस्य प्रायो निरनुबन्धः ॥ २एवं अक्कु० क० ख० ग० घ० ङ० || ३ गणतस्त्रय एव गणा जघन्या प्रतिपत्तिः शतश उत्कृष्टा । उत्कृष्टजघन्याभ्यां शतश एव पूर्वप्रतिपन्नाः । सप्तविंशतिर्जघन्या सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः । शतशः सहस्रशो वा प्रतिपन्ना जघन्या उत्कृष्टा ॥ ४ प्रतिपद्यमाना मक्ता एकोऽपि च भवेद् ऊनप्रक्षेपे । पूर्वप्रतिपन्नका अपि च भक्ता एकः पृथक्त्वं वा । ५ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति पुनः केऽपि । एतस्य यावत्कल्पं कल्प एवाभिग्रहो येन ॥ ६ व्वाई आऽभि० इति पश्ववस्तुके ॥ ७०ति इत्तिरिमा । इति पश्ववस्तुके ॥ ८ स आवकहिओ कप्पो चि इति पञ्चवस्तुके |