________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोयेतः
[ गाथा
अनिवृत्तिबादरसम्परायगुणस्थानं सूक्ष्मसम्पराय गुणस्थानम् १० उपशान्तकषायवीतरागस्थगुणस्थानं ११ क्षीणकषायवीतरागच्छस्थगुणस्थानं १२ सयोगिकेवलिगुणस्थानम् १३ अयोगिकेवलिगुणस्थानम् १४ । एतेषामर्थलेशोऽयम् -
१३८
'जीवाइप यत्थेसु', जिणोवइट्ठेसु जा असद्दहणा । सहणा वियमिच्छा, विवरीयपरूवणा जाय ।। संसयकरणं जं पिय, जं तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छदिट्ठी य ।। उवसमअद्धाऍ ठिओ, मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायंतो, सासायण सो मुणेयव्वो । जह गुडदहीणि विसमाइभावसहियाणि हुंति मीसाणि । भुजंतस्स तहोभयदिट्ठीए मीसदिट्ठीओ ॥ तिविहे विहु सम्मत्ते, थोवा वि न विरइ जस्स कम्मवसा । सो अविरत्ति भन्न, देसे पुण देसविरईओ || विगहा कसायनिद्दासद्दाइरओ भवे पमत्तुति । पंचसमिओ तिगुत्तो, अपमत्तजई मुणेयव्वो || अप्पुव्वं अप्पुव्वं, जहुत्तरं जो करेइ ठिकंडं । रसकंडं तग्धार्य, सो होइ अपुव्वकरणुति || विणिवति विसुद्धिं समगपट्टा वि जम्मि अन्नुन्नं । तत्तो नियठाणं विवरीयमओ वि अनियट्टी ॥ धूलाण लोहखंडाण देयगो बायरो मुणेयव्वो । हुमाण होइ सुमो, उबसंतेहिं तु वसंतो ||
9
१ जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या विपरीत प्ररूपणा या च ॥ संशयकरणं यदपि च यस्तेष्वनादरः पदार्थेषु । तत्पञ्चविधं मिध्यात्वं तद्दृष्टिः मिध्यादृष्टिश्च ॥ उपशमाध्वनि स्थितो मिध्यात्वमप्राप्तस्तमेव गन्तुमनाः । सम्यक्त्वं आस्वादयन् सास्वादनो स ज्ञातव्यः ॥ यथा गुडदधिनी विषमादिभावसहिते भवतो मिश्र । भुञ्जानस्य तथोमयदृष्ट्या मिश्रदृष्टिकः । त्रिविधेऽपि हि सम्यक्त्वे स्तोकाऽपि न विरतिः यस्य कर्मवशात् । सोऽविरत इति भण्यते देशः पुनर्दश विरतेः । विकथाकषायनिद्राशब्दादिरतो भवेत् प्रमत्त इति । पञ्चसमितस्त्रिगुप्तोऽप्रमत्तयतिर्ज्ञातव्यः ॥ अपूर्वमपूत्रं यथोत्तरं यः करोति स्थितिखण्डं । रसखण्डम् तद्धातं स भवत्यपूर्वकरण इति । विनिवर्तन्ते विशुद्धि समकप्रविष्टा अपि यस्मिन्नन्योन्यम् । ततो निवृत्तिस्थानं विपरीतमतोऽप्यनिवृत्ति | स्थूलानां लोभखण्डानां वेदको बादरो ज्ञातव्यः । सूक्ष्माणां भवति सूक्ष्म उपशान्तैः तु उपशान्तः ॥