________________
१]
षडशीतिनामा चतुर्थ: कर्मग्रन्थः
"हव पसाहा काऊ, गुच्छा तेऊ फलाइँ पम्हाए । पडियाइँ सुकलेसा, अहवा अन्नं इमाऽऽहरणं ॥ घोरा गामवत्थं विणिग्गया एगु बेइ घाएह 1 जं पिच्छह तं सव्वं, दुपयं च चउप्पयं वा वि ॥ बीओ माणूस पुरिसे, य तईओ साउहे चउत्थोउ । पंचमओ जुज्यंते, छट्टो पुण तत्थिमं भणइ 11 इक ता हरह धणं, बीयं मारेह मा कुणह एयं । केवल हरE धणं ती, उवसंहारो इमो तेसिं ॥ सव्वे माह ती, वह सो किण्हलेसपरिणामे । एवं कमेण सेसा, जा चरमो सुकलेसाए ॥ अस्यैव दृष्टान्तद्वयस्य सङ्ग्रहगाथा:
मूलं साह पसाहा गुच्छ फले छिंद पडियभक्खणया । सव्वं माणुस पुरिसा, साउह जुज्जंत धणहरणा ॥ आसु च लेश्यासु यो जीवो यस्यां लेश्यायां वर्तते स प्रदर्श्यतेवेरेण निरणुकंपो, अइचंडो दुम्मुहो खरो फरुसो । frosts अणज्ज्ञप्पो, वहकरणरओ य तकालं ॥ मायाडंभे कुसलो, उक्कोडालुद्ध चत्रलचलचित्तो । मेहुण तिव्वाभिरओ, अलियपलावी य नीलाए ॥ मूढो आरंभपिओ, पात्रं न गणेह सव्वकज्जेसु । न गणेइ हाणिवुड्ढी, कोहजुओ काउलेसाए ||
"
१३३
१ भवति प्रशाखाः कापोती गुच्छांस्तेजसी फलानि पद्मायां । पतितानि शुक्ललेश्या अथवाऽन्यदिदमाहरणम् ॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वं तं सर्वं द्विपदं च चतुष्पदं वाऽपि ॥ द्वितीयो मनुष्यान् पुरुषांच तृतीयः सायुधांश्चतुर्थस्तु । पखमको युध्यमानान् षष्ठः पुनस्तत्रेदं भणति ॥ एकं तावद हरथ धनं द्वितीयं मारयथ मा कुरुतैत्रम् | केवलं हरत घनं उपसंहारोऽयं तेषाम् ॥ सर्वान् मारयतेति वर्तते स कृष्णन्तेश्यापरिणामे । एवं क्रमेण शेषा यावत् चरमः शुक्ललेश्यायाम् ॥
२ मूलं शाखाः प्रशाखा गुच्छान् फलानि छिन्त पतितमक्षणता । सर्व मनुष्यान् पुरुषान् सायुधान् युध्यमानान् [हन्त धनहरणम् || ३ वेरेण निरनुकम्पः अतिचण्डः दुर्मुखः खरः पुरुषः । कृष्णायामनध्यात्मः चधकरणरतश्च तत्कालम् || मायादम्भे कुशल उत्को चालुब्धश्चपलचलचित्तः । मैथुनतीत्राभिरतः अलीकप्रलाच नीलायाम् ॥ मूढ आरम्भप्रियः पापं न गणयति सर्वकार्येषु । न गणयति हानिवृद्धी क्रोधयुतः कापोतलेश्यायाम् ॥