________________
११८
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा
करे ।" इति वचनाद् अत्र सुरनरायुषोरबन्धः अनन्तानुबन्ध्यादयश्च पञ्चविंशतिप्रकृतयः सासादन एव व्यवच्छिन्नबन्धाः, तथा मनुष्यास्तिर्यञ्चश्च मिश्रगुणस्थानकस्था अविरतसम्यग्दृष्टिवद् देवार्हमेव बध्नन्ति तेन नरद्विकौदारिकद्विकवच ऋषभनाराचानामपि बन्धाभावः । एव एकोनसप्ततिः सुरायुषा सहिता सप्ततिः 'सम्यक्त्वे' 'अविरतगुणस्थानके भवति । सप्ततिः ‘द्वितीयकप्रयैः’ अप्रत्याख्यानक्रोधमानमायालो भैविना पट्ट्षष्टिर्देश विरत गुणस्थाने बध्यते ||८|| अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाघवार्थं मनुष्यगतावपि बन्धं दर्शयतिइय चगुणेवि नरा, परमजया सजिण ओहु देसाई । 'जिणइक्कारसहीणं, नवसउ अपजत्ततिरियनरा || ९ ||
व्याख्या-यथा पर्याप्ततिरश्चां मिथ्यादृष्ट्यादिषु चतुर्षु गुणस्थानेषु सप्तदशोत्तरशतादिको बन्ध उक्तः 'इति' एवं पर्याप्तनरा अपि चतुषु - मिथ्यादृष्टिसासादनमिश्राविरतिगुणस्थानेषु सप्तदशोतरशतादिवन्धस्वामिनो मन्तव्याः । 'परम्' अयताः अविरतसम्यग्दृष्टयः पर्याप्तनराः “सजिण "त्ति अविरतसम्यग्दृष्टिपर्याप्ततिर्यग्बन्धयोग्य सप्ततिर्जिन नामसहिता एकसप्ततिस्तां बध्नन्ति, जिननामकर्मणोऽपि बन्धकत्वात् तेषाम् । "ओहु देसाई " त्ति देशविरतादिगुणस्थानकेषु गुणस्थानकाऽनाश्रयणे च पर्याप्तनराणां पुनः 'ओघ : ' सामान्यो बन्धोऽवसेयः । स च कर्मस्तवोक्त एव । यतः कर्मस्तवग्रन्थे सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो न पुनः किञ्श्चन गत्यादिमार्गणास्थानमाश्रित्य स चात्र बहुषु स्थानेषूपयोगीति मूलतोऽपि दर्श्यते
अभिनवकम्मरगहणं, बंधो ओहेण तत्थ वीस सयं । तित्थयराहारगदुगवज्जं मिच्छमि सतरसयं ॥ नरयतिग जाइथावरच हुंडाऽऽयवछिनपुमिच्छं | सोलंतो इगहियसउ, सासणि तिरिथीणदुहगतिगं || अणमज्झागि संघयणच निउज्जोय कुखगइत्थि त्ति । पणवीसंतो मीसे, चउसयरि दुआउय अबंधा || - सम्मे सगसयरि जिणा उबंधि बहर नरतिग बियकसाया । उरलदुगंतो देसे, सत्तट्ठी तियकसायंतो ॥
ते पत्ते सोग अरइ अथिर दुग अजस अस्सायं । वुच्छज्ज छच्च सत्त व नेइ सुराउं जया नि ॥ गुणस अप्पमत्ते, सुराउबंधं तु जइ इहागच्छे | अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे ॥