________________
३०-३४ ]
कर्मताख्यो द्वितीयः कर्मग्रन्थः ।
[ १११
क्षीयन्ते । तथा चाह - "बिसयरिखओ" त्ति स्पष्टम् । 'च' पुनरर्थे व्यवहितसम्बन्ध | चरमसमये पुनः अयोगिकेवलिनस्त्रयोदशप्रकृतीनां क्षयो भवति । " मणुयतसतिग" ति त्रिकशब्दस्य प्रत्येकं योगाद् मनुजत्रिकं मनुजगतिमनुजानुपूर्वी मनुजायुर्लक्षणम्, त्रसत्रिक-सबादरपर्याप्ताख्यम्, “जसाइज्जं " ति यशःकीर्तिनाम आदेयनाम सुभगम् "जिणुच्च " ति जिननाम उच्चैर्गोत्रम् | "पणिदिय" ति पञ्चेन्द्रियजातिः सातासातयोरेकतरं तस्य च्छेदः - सत्तामाश्रित्य क्षय इति ।। ३३ ।। अत्रैव मतान्तरमाह
नरअणुपुवि विणा वा, बारस चरिमसमयम्मि जो खविउ । पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं ||३४||
'नरानुपूर्वी विना' मनुष्यानुपूर्वीमन्तरेण वाशब्दो मतान्तरसूचको द्वादश प्रकृतीरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धिं प्राप्तस्तं वीरं नमतेति सण्टङ्कः । अयमत्राभित्रायःमनुजानुपूर्व्या अयोगिद्विचरमसमये सत्ताव्यवच्छेदः, उदयाभावात्, उदयवतीनां हि द्वादशानां स्तिबुकसङ्क्रमाभावात् स्वानुभावेन दलिकं चरमसमयेऽपि दृश्यत इति युक्तस्तासां चरमसमये क्षयः, आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वाद् भवान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः, तदुदयाभावाच्चायोगिद्विचरमसमये मनुजानुपूर्व्या अपि सत्ताव्यवच्छेदः, तन्मतेऽयोगिकेवलिनो द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये [च] द्वादशानां क्षय इति । ततो यो भगवान् मातापित्रोर्दिवङ्गतयोः सम्पूर्णनिजप्रतिज्ञो भक्तिसम्भारभ्राजिष्णुरोचिष्णुलोकान्तिकत्रिदशसद्मजन्मभिः पुष्पमाणवकैरिव " " सव्वजगज्जीवहियं भयवं तित्थं पवतेहि" (आव ० निं० गा० २१५ ) इत्यादिवचोभिर्निवेदिते निष्क्रमणसमये संवत्सरं यावत् निरन्तरं स्थूरचामकरधारासारैः प्रावृषेण्यधाराधर इवामुद्रदारिद्र्यसन्तापप्रसरमवनीमण्डलस्योपशमय्य परस्परमहमहमिकया सुमायातसुरासुरनरोरगनायकनिकरैः "जय जीव नन्द क्षत्रियवरवृषभ !" इत्यादिवचनरचनया स्तूयमानः सम्प्राप्य ज्ञातखण्डवनं प्रतिपन्ननिरवद्यचारित्र भारः साधिकां द्वादशसंवत्सरीं यावत् परीपहोपसर्गवर्गसंसर्गमुग्रमधिसा परमसितध्यानाऽकुण्ठकुठारधारया सकलघनघातिवनखण्डखण्डनमखण्डमाधाय निर्मलाऽविकल केवल बलावलोकितनिखिललोकालोकः श्रीगौतम प्रभृतिमुनिपुङ्गवानां तत्त्वमुपदिश्य संसारसरितः सुखं सुखेन समुत्तरणाय भव्यजनानां धर्मी पदयोगिकेवलिचरमसमये त्रयोदश प्रकृतीर्द्वादश प्रकृतीर्वा क्षपयित्वा 'सिद्धि' परमानन्दरूपां प्राप्तः, तं 'नमत ' प्रणमत 'वीरं श्रीवर्धमानस्वामिनम् किंविशिष्टम् ? 'देवेन्द्रवन्दितं ' देवानां भवनपतिव्यन्तरज्योतिष्कवै मानिकानामिन्द्राः - स्वामिनो देवेन्द्रास्तैर्वन्दितः
"
१ सर्वजगज्जीवहितं भगवन् तीर्थं प्रवर्तय ॥