________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः ।
गाथा
'उवएस पुण तं देति जेण चरिएण कित्तिनिलयाणं ।
देवाण वि हुति पहू, किमंग पुण मणुयमित्ताणं ? ॥ ( उप० मा० ४४९ ) इति । इत्यनया व्युत्पत्त्या च प्रसिद्धसिद्धार्थपार्थिवविपुलकुलविमलनभस्तलनिशीथिनीनाथस्य जिननाथस्य परार्थसम्पदमाह । वीरश्वासौ जिनश्च कमायादिप्रत्यर्थिसार्थजयाद् वीरजिनस्तं वीरजिनम् । 'यथा' येन प्रकारेण
अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं ।
तित्थयराहारगदुगवज्ज मिच्छम्मि सतरसयं ॥ (गा० ३) इत्यादिवश्यमाणेषु 'गुणस्थानेषु' परमपदप्रासादशिखरारोहणसोपानकल्पेषु व्याख्यास्यमानस्वरूपेषु मिथ्यादृष्टयादिषु सकलानि-समस्तानि मितिज्ञानावरणप्रभृत्युत्तरप्रकृतिकदम्बकस हितानि कर्माणि--ज्ञानावरणीयादिमूलप्रकृतिरूपाण्यष्टौ कर्माणि च स्वोपज्ञकर्मविपाके विस्तरेण व्याख्यातानि । कथम्भूतानि ? 'बंधुदओदीरणयासत्तापत्ताणि" त्ति । तत्र मिथ्यात्वादिभिर्वन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद् वययःपिण्डवद्वाऽन्योऽन्यानुगमाभेदात्मकः सम्बन्धो बन्धः १, तेषां च यथास्वस्थितिबद्धानां कर्मपुद्गलानामपवर्तनादिकरणविशेषकने स्वाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः २, तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा ३, तेषामेव कर्मपुद्गलानां बन्धसङ्क्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतस्वरूपप्रच्युत्यभावे सद्भावः सत्ता ४, बन्धश्च उदयश्च उदीरणा च सत्ता च बन्धोदयोदीरणासनास्ताः प्राप्तानि-गतानि । सूत्रे च "उदीरणया" इत्यत्र कप्रत्ययः स्वार्थिकः, 'क्षपितानि' निमू लोच्छेदेनाभावत्वमापादितानीति ॥ १।।। गुणस्थानेषु कर्माणि क्षपितानीत्युक्तम् । ततो गुणस्थानान्येव तावत् स्वरूपतो निर्दिशति
मिच्छे १ सासण २ मीसे ३,
अविरय ४ देसे ५ पमत्त ६ अपमते ७ । नियहि ८ अनियहि सुहसु १०
वसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥२॥ "गुण" त्ति गुणस्थानानि ततः "सूचनात् सूत्रम्" इति न्यायात् (पदेकदेशेऽपि पदसमुदायोपचाराद् वा इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः। तद्यथा-मिथ्यादृष्टिगुणस्थानं १ 'सास्वादनसम्यग्दृष्टिगुणस्थानं २ सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ अविरतसम्यग्दृष्टिगुणास्थानं ४ देशविर
१ उपदेशं पुनस्तं ददति येन चरितेन कीतिनिलयानाम् । देवानामपि भवन्ति प्रभवः किमङ्ग पुनर्मनुजमात्राणाम् ? ।।