________________
पु० भणाविज्जतो, भणाविज्जाणो तो भावी अमाणो
सुस्सूअंतो ( शुश्रूषन् ) सुस्समाणो ( शुश्रूषमाण: ) सुस्सूसिज्जं तो ( शुश्रूष्यमाणः ) सुस्सूसिज्जमाणो ( शुश्रूष्यमाणः ) सुस्सूसी अंतो सुसूसीअमाणो
39
A
अभिनव प्राकृत - व्याकरण
नपुं०
भगाविज्जंतं, भणाविज्जमाणं भगात्रीअंतं, भणावीअमाणं
""
चकमंतो चङ्क्रमत्
चकममाण ८ चङ्क्रममाणः चकमिज्जंतोच क्रम्यमाणः
कमीअंतो चङ क्रम्ममाणः
चक्रमीअमाणो च क्रम्यमाण:
३१९
सुसूत सुस्समाणं
स्त्री०
भणाविज्जंती, भणाविज्जं ता भणाविज्जमाणी, भणाविज्ज
माणा, भणावीअंती,
भणावीअंता, भणावीअमाणी, भणावीअमाणा
सुस्सूअंती, सुस्सूअंता
सुस्सूसमाणी, सुस्सू समाणा
सुस्सू सिज्जंतं सुसूसिज्जमाणं सुस्सूसीअंतं
सुम्सूसिज्जंती, सुस्सूसिज्जंता सुस्सूसिज्जमाणी, सुस्सू सिज्जमाणा सुस्सूसीअंती, सुस्सूसीअंता
सुस्सूसीअमाणं सुस्सूसीअमाणी, सुस्सूसीअमाणा चकमंत
चकमती, चकता
चकममाणं
चकममाणी, चंक्रममाणा चकमिज्जंती, चंकमिज्जंता
चकमिज्जतं
चक्रमीअंत
कमीअंती, कमीअंता
चं कमीअमाणं
कमीअमाणी, चंकमीअमाणा
कर – करावीअंतो, करावीअमाणो
करावीअंतं, करावीअमाणं करावीअंती, करावीअंता
कारीअंतो, कारी अमाणो कारिज्जतो, कारिज्जमाणो
कराविज्जं तो, कराविज्जमाणो कराविजंतं, कराविजमाणं करावी अमाणी, करावीअमाणा कारीअंतं, कारीअमाणं कराविज्जंती, कराविज्जंता कारिज्जंतं, कारिज्जमाणं कराविज्जमाणी,
कराविज्जमाणा
कारीअंता, कारीअंती कारीअमाणी, कारीअमाणा
कारिज्जती, कारिज्जता करिज्माणी, कारिज्जमाना
भूतकृदन्त
(४४) धातु में अ, द और त प्रत्यय जोड़ने से भूतकालीन कृदन्त के रूप
बनते हैं ।
(४५) धातु में अ, द और त प्रत्यय जोड़ने पर भूतकाल में धातु के अन्त्य अ काइ होता है । यथा