________________
३१८
पुल्लिङ्ग
भणू -भणीअंतो, भणिज्जं तो
भणी अमाणो, भणिज्ज माणो
हन्- हम्मतो, हम्ममाणो
अभिनव प्राकृत व्याकरण
कर्मणि वर्तमान कृदन्त नपुंसकलिङ्ग
भणीअंतं, भणिज्जंतं भणीअमाणं, भणिज्ज
माणं
पु०
शुप्―सोसवितो, सोसंतो सोतो, सोसावंतो
कर्त्तरि प्रेरक वर्तमान कृदन्त
कृ - कार ( प्रेरक कर्त्तरि ) - कार + न्त = कारंतो, करें तो कारयन् करावि (प्रेरक कर्त्तरि ) — करावि + अ + न्त = करावंतो, करावेंतो < करायन् ) - कार + माण = कारमाणो, कारेमाणोद कारयमाण: करावि ( प्रेरक कर्त्तरि ) – करावि + अ + माण = करावमाणो, करावेमाणो
कार ( प्रेरक कर्त्तरि ) -
सोसविमाणो सोमाणी सोमाणी, सोसावमाणो सोमाणी
हम्मत, हम्ममा
भणाविज्ज + माण = भणावी + अ + न्त =
स्त्रीलिङ्ग भणीअंती, भणीअंता
भणीअमाणी, भणी माणा भणिज्जमाणी, भणिज्जमाना भणिजई,
भणीअ
हम्मंती, हम्मंता
हम्ममाणी, हम्ममाणा
: भणाविज्जमाणो
भणावीअंतो
નપું सोसविंतं, सोसंत
सोसर्विती,
सोती, सोसंता
सोसतं, सोसावंतं सोसविमाणं, सोसमाणं सोसेंती, सोसेंता सोसेमाणं, सोसावमाणं सोसावंती, सोसावंता सोसावेमा
सोसविमाणी, सोसमाणा
सोमाणी, सोसविमाणा
सोमाणी, सोसेमाणा
प्रेरक भावि - वर्तमान कृदन्त
भणभणाविज्ज + न्त = भणाविज्जंतं < भणाप्यमानम् भणावी + अ + न्त = भणावीअंतं भणाप्यमानम्
प्रेरक कर्मणि वर्तमान कृदन्त
भणभणाविज्ज + न्त = भणाविज्जं तो दभणाप्यमानः
कारापयमानः
स्त्री० सोसविता
सोसावाणी, सोसावमाणा सोसावेमाणी, सोसावेमाणा