SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३१८ पुल्लिङ्ग भणू -भणीअंतो, भणिज्जं तो भणी अमाणो, भणिज्ज माणो हन्- हम्मतो, हम्ममाणो अभिनव प्राकृत व्याकरण कर्मणि वर्तमान कृदन्त नपुंसकलिङ्ग भणीअंतं, भणिज्जंतं भणीअमाणं, भणिज्ज माणं पु० शुप्―सोसवितो, सोसंतो सोतो, सोसावंतो कर्त्तरि प्रेरक वर्तमान कृदन्त कृ - कार ( प्रेरक कर्त्तरि ) - कार + न्त = कारंतो, करें तो कारयन् करावि (प्रेरक कर्त्तरि ) — करावि + अ + न्त = करावंतो, करावेंतो < करायन् ) - कार + माण = कारमाणो, कारेमाणोद कारयमाण: करावि ( प्रेरक कर्त्तरि ) – करावि + अ + माण = करावमाणो, करावेमाणो कार ( प्रेरक कर्त्तरि ) - सोसविमाणो सोमाणी सोमाणी, सोसावमाणो सोमाणी हम्मत, हम्ममा भणाविज्ज + माण = भणावी + अ + न्त = स्त्रीलिङ्ग भणीअंती, भणीअंता भणीअमाणी, भणी माणा भणिज्जमाणी, भणिज्जमाना भणिजई, भणीअ हम्मंती, हम्मंता हम्ममाणी, हम्ममाणा : भणाविज्जमाणो भणावीअंतो નપું सोसविंतं, सोसंत सोसर्विती, सोती, सोसंता सोसतं, सोसावंतं सोसविमाणं, सोसमाणं सोसेंती, सोसेंता सोसेमाणं, सोसावमाणं सोसावंती, सोसावंता सोसावेमा सोसविमाणी, सोसमाणा सोमाणी, सोसविमाणा सोमाणी, सोसेमाणा प्रेरक भावि - वर्तमान कृदन्त भणभणाविज्ज + न्त = भणाविज्जंतं < भणाप्यमानम् भणावी + अ + न्त = भणावीअंतं भणाप्यमानम् प्रेरक कर्मणि वर्तमान कृदन्त भणभणाविज्ज + न्त = भणाविज्जं तो दभणाप्यमानः कारापयमानः स्त्री० सोसविता सोसावाणी, सोसावमाणा सोसावेमाणी, सोसावेमाणा
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy