________________
अभिनव प्राकृत-व्याकरण
३१७
) तुर-तुरंतो, तुरमाणो तुरंतं, तुरमाणं तुरंती, तुरंता त्वर
तूर-तूरंतो, तूरमाणो तूरंतं, तूरमाणं तुरंती, तूरंता तुरंतो, तुरेमाणो तुरेंतं, तुरेमाणं तुरती, तुरेता
तुरमाणी, तुरमाणा तुरेमाणी, तुरेमाणा
तुरई, तुरेई शुश्रूष-सुस्सूसंतो, सुस्सूसमाणो सुस्सूसंत, सुस्सूसमाणं सुस्सूसंती, सुस्सूसंता सुस्सूसंतो, सुस्सूसेमाणो, सुस्सूसेंतं, सुस्सूसेमाणं, सुस्सूती, सुस्सूसता
सुस्सूसमाणी, सुस्सूसमाणा सुस्सूसेमाणी, सुस्सुसेमाणा
सुस्सूसई, सुस्सूसेई लालप्य-लालप्पंतो, लालप्पमाणो लालप्पंत, लालप्पमाणं लालप्पंती, लालप्पंता लालप्पेतो, लालप्पेमाणो लालप्तं, लालप्पेमाणं लालप्ती, लालप्ता
लालप्पमाणी, लालप्पमाणा लालप्पेमाणी, लालप्पेमागा
लालप्पई, लालप्पेई गुरुकाय-गुरुअंतो, गुरुअमाणो गुरुअंतं, गुरुअमाणं गुरुअंती, गुरुअंता गुरुऐंतो, गुरुएमाणो गुरुएंतं, गुरुएमाणं गुरुएंती, गुरुएंता
गुरुप्रमाणी, गुरुअमाणा गुरुएमाणी, गुरुएमाणा
गुरुअई, गुरुएई हो<भू-होतो, होअमाणो होअंतं, होअमाणं होअंतो, होअंता होएंतो, होएमाणो होएंतं, होएमाणं होएंतो, होएंता
होअमाणी, होअमाणा होएमाणी, होएमाणा
होअई, होएई भावि वर्तमान कृदन्त भण् + इज्ज (भावि प्रत्यय) = भणिज्ज + न्त = भणिज्जतं भण्यमानं भण् + इज्ज (भावि प्रत्यय) = भाणिज्ज + माण = भणिज्नमाणं भण + ईअ (भावि इत्यय) = भणीअ +न्त = भणीअंत भण + ईअ (भावि प्रत्यय) = भणीअ + माण = भणीअमाणं