________________
V
V
V
V
V
३२०
अभिनव प्राकृत-व्याकरण गम्-गम + अ = गमिओ (धातु के अन्त्य अ को इ किया) गत:-गया
गम + द = गमिदो --, - <गत:-गया गम + त = गमितो
<गत:-गया चल-चल + अ = चलिओ
(चलितः-चला चल+द = चलिदो
दवलित:- चला चल + त = चलितो
<< चलित:-चला कृ०-कर+अ = करिओ
< कृतः-किया कर + द = करिदो
<कृत:-किया कर + त = करितो
कृतः-किया पठ-पढ + अ = पढिओ
< पठित:-पढा पढ + द = पढिदो
< पठितः-पढा पढ + त = पढितो
< पठित:-पढा हस्-हस + अ = हसि
< हसितम्-हँसा हस + ६ = हसिदं
< हसितम्-हँसा हस + त = हसितं
< हसितम्-हँसा लस-लस + अ = लसिअं
<< लसितम्-चमका, सटा-चिपका लस + द = लसिदं
८ लसितम्-, , लस + त = लसितं
< लसितम् --- " खर -तुर + अ = तुरि
<त्वरितम्-शीघ्रता की तुर+द= तुरिदै
<त्वरितम्- , तुर + त = तुरितं
<त्वरितम् , शुश्रूष्–सुस्सूस+अ = सुस्सूसिअं
शुश्रूपितम्-सेवा की, शुश्रूषा की सुस्सूस + द= सुस्सूसिदं < शुभूषितम्- " सुस्सूस + त = सुस्सूसितं
< शुभूषितम्- , " क्रम -चंकम + अ = चंकमिअं
, < चङक्रमितम्-घूमा या बहुत चला चंकम + द= चंकमिदं
< चक्रमितम्-, चंकम + त = चंकमितं
<चङ क्रमितुम्- , ध्यै-झा + अ = झा-भायं
<ध्यातम्-ध्यान किया झा+द= भादं
<ध्यातम्-ध्यान किया का+त-झातं
<ध्यातम्-ध्यान किया लू -लु + अ = लुअं
दलूनम्-काटा लु+६= लुदं
Kलूनम् -काटा लु+त= लुतं
(लुनम्-काटा