________________
२४६
अभिनव प्राकृत-व्याकरण किसणं सिओ = किसणसिओ, इंदियं अतीतो = इंदियातीतो ( इन्द्रियातीत: ), अग्गि पडिओ = अग्गिपडिओ ( अग्निपतित: ), सिवं गओ = सिवगओ (शिवगतः ), सुहं पत्तो = सुहपत्तो ( सुखप्राप्त:), भदं पत्तो = भद्दपत्तो ( भद्रप्राप्त: ), पलयं गओ = पलयगओ ( प्रलयगतः ), दिवं गओ = दिवगओ ( दिवंगत: ), फट्ट आवण्णो = कट्ठावण्णो ( कष्टापन्नः ), मेहं अइअत्थो = मेघाइअत्थो ( मेघा त्यस्तः ), वीरं अस्सिओ = वीरस्सिओ ( वीराश्रितः )।
___ (३) तृतीया तत्पुरुष (तईया तप्पुरिस) (१) जब तत्पुरुष समास का प्रथम शब्द तृतीया विभक्ति में हो, तब उसे तृतीया तत्पुरुष कहते हैं । यथा
साहूहिं वन्दिओ = साहुवंदिओ (साधुवन्दितः), जिणेण सरिसो = जिणसरिसो ( जितसहशः ), ईसरेण कडे = ईसरकडे (ईश्वरकृतः), दयाए जुत्तो = दयाजुत्तो (दयायुक्त:), गुणेहिं संपन्नो गुणसंपन्नो ( गुणसम्पन्न: ), रसेण पुण्णं = रसपुण्णं ( रसपूर्णम् ), मायाए सरिसी = माउसरिसी ( मातृसदृशः ), कुलगुणेण सरिसी = कुलगुणसरिसी ( कुलगुणसदृशः ), रूवेण समाणा = रूवसमाणा ( रूपसमाना ), आयारेण निउगो = आयारनिउणो ( आचारनिपुणः ), णहेहिं भिण्णो = णहभिण्णो ( नखभिन्नः ), गुडेन मिस्सं = गुडमिस्सं ( गुडमिश्रं ), महुणा मत्तो = महमत्तो ( मधुमत्तः), पंकेन लित्तो - पंकलित्तो ( पङ्कलितः ), बाणेन विदो = बाणविद। ( बाणविद्धः)।
(४) चतुर्थी तत्पुरुष (चउत्थी तप्पुरिस) ( १ ) जिस तत्पुरुष समास का प्रथम पद चतुर्थी विभक्ति में हो, उसे चतुर्थी तत्पुरुष कहते हैं । यथा
कलसाय सुवण्णं = कलससुवणं ( कलशसुवर्णम् ), मोक्खत्थं नाणं, मोक्खाय नाणं वा = मोक्खनाणं ( मोक्षज्ञानम् ), लोयाय हिओ = लोयहिओ ( लोकहितः ), लोगस्स सुहो = लोगसुहो ( लोकसुख: ), कुंभस्स मट्ठिआ = कुंभमहिआ ( कुम्भमृत्तिका ); भूयाणं बली = भूयबली ( भूतबलिः ), बंभणाय हिरं = बंभणहिअं ( ब्राह्मणहितम् ), गवस्स हिअं = गवहिअं ( गोहितम् ), थंभाय कट्ठ = थंभकट्ठ ( यूपदारु: ), बहुजणस्स हिओ = बहुजणहिओ (बहुजनहितः) ।
(५) पञ्चमी तत्पुरुष (पंचमी तप्पुरिस) (१) जब तत्पुरुष समास का पहला पद पञ्चमी विभक्ति में रहता है, तब उसे पञ्चमी तत्पुरुष कहते हैं । यथा