________________
अभिनव प्राकृत व्याकरण
२३३
साणिओ-शान्त: सालकिआ-शारिका सिट्ठो-सुप्तोत्थितः सिंहडहिल्लो-बालक: सीउटुं-हिमकालदुर्दिनम् सीसकं-शीर्षकाम् सुहरओ-धारिकागृहम् , चटकः सूरद्धओ-दिवसः सेवालं-सेवालम् सोहिअं-पिटम्
सामरी-शाल्मरी साहुली-शाखा सिप्पी-शुची सिहिणं-स्तनम् सीउल्लं-हिमकालदुर्दिनम् सुण्हसिओ-निद्राशील: सूरंगो-दीपः सूरल्ली-मध्याह्नम् सोत्ती-तरङ्गिणी
हकिअं-उन्नतम् हडहडओ-अनुराग: हिज्जा-ही हीमोरं-भीमरम् . हेपिअं-उन्नतम् हेसमणं-उन्नतम्
हट्रमहटो-युवस्वस्थः हल्लपविअं-त्वरितम् हिद्धो-स्त्रस्त : हीरणा-त्रपा हेरिवो-हेरम्बः हेसिअं-रसितम्