________________
२३२
वह पर्यासम्
वाअडो - शुकः
वाडी - वृति:
वामो- आक्रान्तः वारिज्जो - विवाहः
विअंटुटं - अवरोपितम् मुक्तम् विच्छुरिअं - अपूर्वम्
विड्ढो - पुसो स्थितः
वित्थिरं - विस्तार:
विरुओ - विरुद्धः विसारो - सैन्यम्
विहडणो - अनर्थः
विहुंउओ – विधुंतुदः वीवी - वीचिः
वेणुसारो - भ्रमरः
वेलंबो - विडम्बनम्
वेल्लहल्लो –— कोमल, विलासी
वेल्लरीओ- चडुरी, केशः व्युडो - विट:
अभिनव प्राकृत व्याकरण
संसाओ - आरूढः, चूर्णितः, पीतः,
उद्विग्न:
सइलासिओ – मयूर : संकरो- रथ्या
संघअणं - संहननम् सडिअग्गिअं - वर्धितम्
सत्थरो - संस्तरः
समराइअं – पिटम् समुहहरं अम्बुगृह
उत्थिया - दूती
--
बहुहाडिणी - वध्वा उपरि परिणीता
वाउलो - प्रलपितः वामूलूरोवारड्डुं – अभिपीडितम्
- वामलूरुः
वावडो - कुटुम्बी विउसग्गो — व्युत्सर्गः बिड्डितं अर्जितम्
विडुच्छओ – निषिद्ध: विरिचरो - धाराविरेचनशील:
-
विवओ - विस्तीर्णः
विसो - वृष:, मूषकः विहिमिहिओ – विकसित :
वोली -वीथि:
वेणिअं - वचनीयम्
वेण्णो
----आक्रान्तः
बेलअं संकुचितम्
वेल्लरी - विलासवती
वोट्ठी - स
स
सइकोडी - शतकोटि :
सग्गहो—मुक्तः
संगोलं— संघातः
संचारी - दूती
सत्तो गतः
सद्दालं— नूपुरम्
समुद्धणवणीअं - चन्द्रः सरिसाहुलो – सह: साउल्लो – अनुरागः
-सदृश:
-