________________
माहिवाओ- -माघवातः मुसलं - मांसलम् मुहुरोमराइ - भ्रूः
रअणिद्धअं- कुमुदम् रगिल्लो – अभिलषित: रिछोली- पंक्ति:
रिमिणो - रोदनशील : रूपरूइआ - उत्कलिका रोक्काअं - प्रोक्षितम्
लंबा-वल्लरी, लइणा - लता
लज्जालु इणी - कलहकारिणी
लववो -सुप्तः
लुक्को - सुतः ल्हिको
केश:
-
- गतः
वअणीआ - उन्मत्ता, दुःशीला वक्कं पिष्टम्
वच्छुद्धलिओ—प्रत्युद्धतः वडणायो - घर्घरकण्ठ:
बडिमं स्तुतम्
वडइअं - पीडितम्
वणनत्तडिअं - पुरस्कृतम्
वप्पिअं रक्तम् वरइत्तो - नूतनवर: वरत्तो - पीतः, पतितः, पेटितः वल्लटं — पुनरुक्तम्
अभिनव प्राकृत - व्याकरण
र
मिअं— अलंकृतम्
मुद्दलं - मुखम्
मेहुण - मातुलात्मजा,
रइलक्खं जघनम्
रिअं - लूनम्
रिट्रो-अरिष्टम्, दैत्य, काक:
-आक्रान्तः
रुद्धोवसिणी - रूपवती
लअणी - लता लक्कुडो - लगुड :
लडहा - विलासवती लाहिल्लो - लम्पट : लोट्टो - स्मृतः
स्याली
वइरोडो - जार: वक्खलं - आछादितम्
वंजर - मार्जार:
वडिसाअं - स्तुतम् वड्डअरो - बृहत्तरः
वणइ - वनराजि:
वंद — वृन्दम् पिओ - केदार:
वरण्डो - प्राकारः वल्लकिअं - उत्संगितम् - वल्लविअं - लाक्षारक्तम्
२३१