________________
२३०
पिडओ - आदिन्नः पिप्पडिअंतू किंचित्पठितम्
पिव्वं - जलम् पुण्णाली -- पुंश्चली पुरिलो — दैत्यः
पुव्वंगो - मुण्डितः
पेसणआली - दूती पेकिअं-यूपरटितम्
बइलो – बलीवर्दः बन्धोल्लो-मेल: बम्हालो - अपस्मारः बहिओ - मथितः
बहुलिआ - ज्येष्ठभ्रातृवधूः बाओ - बालः
बुलबुलो—बुदबुदः
भच्चो - भागिनेयः भाइरो—भीरुः
भिगं - नीलम्, स्वीकृतम् भेज्जो - भीरू :
--
मइमोहिणी - सुरा मघोणो - मघवान् मडप - गर्व:
अभिनव प्राकृत - व्याकरणे
मदोली- दूती मरिओ - लुटितः, विस्तीर्णः महल्लो - मुखर :
माउच्चा - मातृष्वसा, सखी
माणंसी - मायावी, मनस्वी
भ
म
पिड - प्रशान्तम् पिलुअं— क्षुतम्
पुआइ - उन्मतः, पुप्फी - पितृष्वसा
पुलंघओ - भ्रमरः पेज्जलिओ - संघटित: पोरत्थो - मत्सरी
पिशाचः
बडिओ -- बन्दी
बम्हहरं — अम्बुजम्
बलामोडी - बलात्कारः बहुजाणो - चौरः, धूर्त्तः, जार: बहुली - क्रीडोचितशालभञ्जिका बुड्डड्रो - महिष:
भट्टियो – विष्णुः
---
भाउज्जा - भ्रातृजाया
भेज्जलो – भीरुः
भोइओ - महेष :
माइलपुत्ती - पुष्पवती मंजरी - मार्जार: मत्तवालो—
-मत्तः
गम्मको - गर्वः महालयपक्खो – महालयपक्षः माइंदो - माकन्दः माउसिआ - मातृष्वसा
माभाइ - अभयम्