________________
प्राकृत-व्याकरण
२२९
धणिआ-धन्या धुअरासो-भ्रमरः धुअहं-पुरस्कृतम् धूमरी—तुहिनम्
धारावासो-दुर्दुरः धुत्तो-आक्रान्त: धूमद्धअमहिसी-कृतिकाः धोरणी-पङ्क्तिः
नंगओ-रुद्धः
प
__
पअरो-अर्थदरः पंसुलो-रुद्धः पच्छाणिओ-सन्मुखमागत: पट्ठिअं-अलंकृतम् पडिरिग्गअं-भग्नम् पडिसोत्तो-प्रतिकूलः पड्डाविअं-समापितम् पण्णवण्णा-पञ्चपञ्चाशत् पंडरगु-ग्रामेशः पद्धलं-पार्श्वद्वयाप्रवृतः पह्मलो-केसरः परिअट्टविअं-परिच्छन्नम् परिक्खाइअओ-परिक्षीणः परिहाइओ-परिक्षीणः परोळं-पर्यस्तम् पल्लित्तं-पर्यस्तम् पविग्धं-विस्मृतम् पसल्लिओ-प्रेरित: पाउरणं-प्रावरणम्, कवचम् पाडहुकः-प्रतिभूः पासाणिओ-साक्षी पिउच्चा-पितृष्वसा, सखी
पअलाओ-फणी पागरणं-प्रावरणम् पज्जतरं-दलितम् पडिक्खरो-प्रतिकूल: पडिसिद्धी-प्रतिस्पर्धा पडिहत्थो-अपूर्वः पणिलिअं-हतम् पण्णा-पञ्चाशत् पत्थरं-पादताडनम् पम्मी-पाणिः परभत्तो-भीरुः परिअड्डिअं-प्रकटिकम् परिच्चिअं-उहिक्षप्तम् परेओ-पिशाचः पलहिअओ-मूर्खः, उपलहृदया पल्लोट्टजीहो-रहस्यभेदी पविरंजवो-स्निग्धः पहटो-उद्धत,: अचिरटः पाओ-फणो पाडिपिद्धी-प्रतिस्पर्धा पासावो-गवाक्षः पिठसिआ-पितृष्वसा