________________
२२६
गोणा - गौः
गोदा - गोदावरी गोला - गोदावरी गोसो - प्रत्यूष:
घअअंदं— मुकुरम् घडं - सृष्टीकृतम्
घडिआ — गोष्टी
घाणो - गायनम् घुसिमं घसृणम्
---स्थासकः
चक्कं-चतुष्पथम् चञ्चरित्र - चंचरीकः चच्चिकोचण्डिज्जो - पिशुनः, चपेटा - कराघातः चलणाओहो - चरणायुधम् चिक्कं — स्तोकः, क्षुतम्
कोप:
चित्तलं – रम्यम् चिमिणं - रोमाञ्चितम्
. चिलिचिलिआ - धारा
छट्टा- छटा
छिक्कं—स्पृष्टम् छिच्छओ - जारः छिण्णालो - जार:
छिल्लं - छिद्रम् छेणो- स्तेन:
अभिनव प्राकृत व्याकरण
गोणिको — गोसमूह :
- गोरडितम् - स्रस्तम् गोसण्णो-मूर्ख :
घ
छ
घडइअं - संकुचितम् घडाघडी-गोष्ठी
घसणि - अन्विष्टम् घुग्घुसुर - अशंकं फणितम्
चक्कलं - वर्तुलम्
चच्चा—तलाहतिः चण्डिक्को—कोपः
चंदोज्जं - कुमुदम् चप्पलओ - बहुमिथ्यावादी
चल्लणकं— जघनांशुकम्
चिक्खअणो-सहन: चित्तविअओ - परितोषितः चिरिचिरिया - धारा च्छाइलो - रूपवान्
इंडि—छन्नम् छिच्छई- पुंश्चली
छिछि धिधि
-जार:
छिण्णोछूहिअं- पार्थपरावृतम्