SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अभिनव प्राकृत-व्याकरण २२७ २२७ जअल्लो-छन्न: जंघालुओ- द्रुतः जडं-त्यक्तम् . जण्णहरो-नरराक्षसः जंभणंभणो-स्वैरभाषी जहणरोहो-ऊरुः जुअणो-युवा जोअडो-खद्योतः जोइओ-खद्योतः जोइ-विद्युतः ज्झहुराविश्र-निर्वासितम् जंघामओ-द्रुतः जच्छंदो-स्वच्छन्दः जणउत्तो-ग्रामप्रधान: जंपिक्खिरमग्गिरओ-दृष्टार्थयाचनशील: जरण्डो-वृद्धः जहणू सुअं-जघनांशुकम् जूसओ-उत्क्षिप्तः जोत्रणो-खद्योतः जोइक्खो-दीपः जोरो-चन्द्रः झ झडिओ-श्रान्तः झपिअं-पर्यस्तम् ___ मंदिअं-प्रद्रुतम् .. ठाणिज-गौरवम् डंभित्रो-डाम्भिकः डेकुणो—मत्कुणः डोसिणी-ज्योत्स्ना डिंडओ-जलान्त: पतितः डेड़ डुरो–ददुरः णन्दिणी-धेनुः णाली-स्रस्तः णिउक्को-तूष्णीक: णिक्कजो-अनवस्थितः णिक्खाविओ-शान्तः णिग्गठो-निर्गतः णिज्जो-सुप्तः ‘णलिअं-निलयम् णिअद्धणं-परिधानम् णिउरं-छिन्नम् , जीर्णम् णिकजो-निश्चयः -णिगमिश्र-निर्वासितम् णिचुड्डो-उद्धत: णिप्पणिओ-जलधौतः
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy