________________
अभिनव प्राकृत-व्याकरण
२२७
२२७
जअल्लो-छन्न: जंघालुओ- द्रुतः जडं-त्यक्तम् . जण्णहरो-नरराक्षसः जंभणंभणो-स्वैरभाषी जहणरोहो-ऊरुः जुअणो-युवा जोअडो-खद्योतः जोइओ-खद्योतः जोइ-विद्युतः ज्झहुराविश्र-निर्वासितम्
जंघामओ-द्रुतः जच्छंदो-स्वच्छन्दः जणउत्तो-ग्रामप्रधान: जंपिक्खिरमग्गिरओ-दृष्टार्थयाचनशील: जरण्डो-वृद्धः जहणू सुअं-जघनांशुकम् जूसओ-उत्क्षिप्तः जोत्रणो-खद्योतः जोइक्खो-दीपः जोरो-चन्द्रः
झ
झडिओ-श्रान्तः झपिअं-पर्यस्तम्
___ मंदिअं-प्रद्रुतम्
..
ठाणिज-गौरवम्
डंभित्रो-डाम्भिकः डेकुणो—मत्कुणः डोसिणी-ज्योत्स्ना
डिंडओ-जलान्त: पतितः डेड़ डुरो–ददुरः
णन्दिणी-धेनुः णाली-स्रस्तः णिउक्को-तूष्णीक: णिक्कजो-अनवस्थितः णिक्खाविओ-शान्तः णिग्गठो-निर्गतः णिज्जो-सुप्तः
‘णलिअं-निलयम् णिअद्धणं-परिधानम् णिउरं-छिन्नम् , जीर्णम् णिकजो-निश्चयः -णिगमिश्र-निर्वासितम् णिचुड्डो-उद्धत: णिप्पणिओ-जलधौतः