SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अभिनव प्राकृत-व्याकरण २२५ कमलं-आस्यम्, कलहः करमूरी-हठहता करमा-क्षीणः करिल्लो-करीरः कलबू-अलाबूः कलेरं-करालम् कव्वरिअं-आरोपितम्, खण्डितम् काअपिउला-कोकिला कारिमं-कृत्रिमम् कालं-तमिस्त्रम् किपाडो-स्खलितः किमिघरवसणं-कौशेयम् किरिकिरिया-कर्णोपकर्णिका, कुतुकम् किरो-किरूः कुच्छिमई–गर्भवती कुडङ्गो-लतागृहम् कुडुबीअं-सुरतम् कुड्ढं-कुतुमम् कुम्मणो-म्लान: कोजरिअं-आपूरितम् कोडिओ-पिशुनः कोडिल्लो–पिशुन: कोलीरं-कुरुविन्दम् खंधमसी-स्कन्धयष्टिः खुड्डओ-क्षुल्लक: खेड्ड़े-खेल: खंधलट्ठी-स्कन्धयष्टिः खुरहखुडी-प्रणयकोपः गअं-आपूर्णितम् गुम्मिओ-मूलाच्छिन्नः गअसाउल्लो-विरक्तः गजिलिओ-अगस्पर्शनिमित्तकहासः, - अङ्गस्पर्शनिमित्तकपुलकः गंजोलो-समाकुलः गत्तडी-गायिका गत्तो-गतः गमिदो-अपूर्णः, गूढः, स्खलित: गल्लो-गण्डस्थलम् गलद्धओ-प्रेरितः गविअं-अवतम् गहरो-गृद्धः गहिआ-ग्राह्याः गहिल्लो–अहिलः गामणहं-प्रामस्थानम् गामरेडो-ग्रामभक्षक: गावी-गौः गावो-गत: गुज्जलिओ-संघट्टितः गुमिलो-मूढः गुम्मइओ-अपूरितः, स्खलित:, आमू- गुलिअं-मथितम् लोच्चलित:, मूढ़ः, विघटित:
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy