________________
अभिनव प्राकृत-व्याकरण
२२५
कमलं-आस्यम्, कलहः
करमूरी-हठहता करमा-क्षीणः
करिल्लो-करीरः कलबू-अलाबूः
कलेरं-करालम् कव्वरिअं-आरोपितम्, खण्डितम् काअपिउला-कोकिला कारिमं-कृत्रिमम्
कालं-तमिस्त्रम् किपाडो-स्खलितः
किमिघरवसणं-कौशेयम् किरिकिरिया-कर्णोपकर्णिका, कुतुकम् किरो-किरूः कुच्छिमई–गर्भवती
कुडङ्गो-लतागृहम् कुडुबीअं-सुरतम्
कुड्ढं-कुतुमम् कुम्मणो-म्लान:
कोजरिअं-आपूरितम् कोडिओ-पिशुनः
कोडिल्लो–पिशुन: कोलीरं-कुरुविन्दम्
खंधमसी-स्कन्धयष्टिः खुड्डओ-क्षुल्लक: खेड्ड़े-खेल:
खंधलट्ठी-स्कन्धयष्टिः खुरहखुडी-प्रणयकोपः
गअं-आपूर्णितम्
गुम्मिओ-मूलाच्छिन्नः गअसाउल्लो-विरक्तः
गजिलिओ-अगस्पर्शनिमित्तकहासः,
- अङ्गस्पर्शनिमित्तकपुलकः गंजोलो-समाकुलः
गत्तडी-गायिका गत्तो-गतः
गमिदो-अपूर्णः, गूढः, स्खलित: गल्लो-गण्डस्थलम्
गलद्धओ-प्रेरितः गविअं-अवतम्
गहरो-गृद्धः गहिआ-ग्राह्याः
गहिल्लो–अहिलः गामणहं-प्रामस्थानम्
गामरेडो-ग्रामभक्षक: गावी-गौः
गावो-गत: गुज्जलिओ-संघट्टितः
गुमिलो-मूढः गुम्मइओ-अपूरितः, स्खलित:, आमू- गुलिअं-मथितम्
लोच्चलित:, मूढ़ः, विघटित: