SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२४ अभिनव प्राकृत-व्याकरण ऊआ-यूका ऊणंदिअं-आनन्दितम् ऊसअं-उपधानीकृतम् ऊसुंभिअं–रुद्धगलरोदनम् -ऊगि-अलंकृतम् ऊरिसंकिओ-रुद्धः ऊसविअं-उद्वान्तम् ऊसुंभिअं-उपधानीकृतम् - एकल्लो = प्रबल: एलविलो = धनी, वृष: ओओधिअं= आघ्रातम् ओअल्लम् = विप्रलब्धम् ओउल्लिअं = पुरस्कृतम् ओज्जरो = भीरूः ओंदुरो-उन्दुरुः ओम्मल्लं-घनीभूतम् ओवाअओ-आपातप: ओसडिओ-आकीर्णः ओसरिओ-आकीर्णः, अक्षिसंकोचात् ओअम्मओ = अभिभूतः ओअल्लो = कम्पः, अपचारः ओच्छंदिरं = अपहृतशरीरादिव्यथितम् ओणअं-अवनतम् ओप्पं-मृष्टम् ओमंसो-अपसृतः ओसट्रो-विकसित: ओसण्णो---त्रुटितः ओसाअणं-महीशानम् संज्ञित: ओसिअं -अपूर्वम् ओहल्ली--अपमृतिः ओहामिओ-अभिमूतः ओसिरणं-व्युत्सर्जनम् ओहरणं-आघ्रातम् कउडं-ककुदम् कक्खलो-कर्कशः कडदरि-छिन्नम्, छिद्रता कडिओ-प्रीणितम् कक्खडो-कर्कशः कच्चं-कार्यम् कडप्पो-कलापः कडिल्लं-आशी:, गहनम्, दौवारिकः, ___कटिवस्त्रम्, निर्विवरः, विपक्षः कणइ–लता कथो-उपरतः, क्षीणः कमणी-निःश्रेणी कणइल्लो-शुकः कत्तं-कललम् कंदोळं-उत्पलम्
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy