________________
२२४
अभिनव प्राकृत-व्याकरण
ऊआ-यूका ऊणंदिअं-आनन्दितम् ऊसअं-उपधानीकृतम् ऊसुंभिअं–रुद्धगलरोदनम्
-ऊगि-अलंकृतम् ऊरिसंकिओ-रुद्धः ऊसविअं-उद्वान्तम् ऊसुंभिअं-उपधानीकृतम्
- एकल्लो = प्रबल:
एलविलो = धनी, वृष:
ओओधिअं= आघ्रातम् ओअल्लम् = विप्रलब्धम् ओउल्लिअं = पुरस्कृतम् ओज्जरो = भीरूः ओंदुरो-उन्दुरुः ओम्मल्लं-घनीभूतम् ओवाअओ-आपातप: ओसडिओ-आकीर्णः ओसरिओ-आकीर्णः, अक्षिसंकोचात्
ओअम्मओ = अभिभूतः ओअल्लो = कम्पः, अपचारः ओच्छंदिरं = अपहृतशरीरादिव्यथितम् ओणअं-अवनतम् ओप्पं-मृष्टम् ओमंसो-अपसृतः ओसट्रो-विकसित: ओसण्णो---त्रुटितः ओसाअणं-महीशानम्
संज्ञित:
ओसिअं -अपूर्वम् ओहल्ली--अपमृतिः ओहामिओ-अभिमूतः
ओसिरणं-व्युत्सर्जनम् ओहरणं-आघ्रातम्
कउडं-ककुदम् कक्खलो-कर्कशः कडदरि-छिन्नम्, छिद्रता कडिओ-प्रीणितम्
कक्खडो-कर्कशः कच्चं-कार्यम् कडप्पो-कलापः कडिल्लं-आशी:, गहनम्, दौवारिकः,
___कटिवस्त्रम्, निर्विवरः, विपक्षः कणइ–लता कथो-उपरतः, क्षीणः कमणी-निःश्रेणी
कणइल्लो-शुकः कत्तं-कललम् कंदोळं-उत्पलम्