________________
२२३
अभिनव प्राकृत-व्याकरण उकंडिअ—आरोपितम् , खण्डितम् उक्कंद-विप्रलब्धम् उक्करिओ-विस्तीर्णः
उक्करिअं-आरोपितम् , खण्डितम् उक्कासं-उत्कृष्टम्
उक्कोसिअं-पुरस्कृतम् उक्खणं-अवकीर्णम्
उगाहिअं-उत्क्षिप्तम् उघृणम्-पूर्णम्
उच्चदिअं-मषितम् उच्चरिअं–पुरस्कृतम् । उच्चल्लो–अध्यासितः, दारित: उच्चुगो-अनवस्थितः उच्चुरणो–उच्छिष्टः उच्छिरणं-उच्छिष्टम्
उच्छिल्लो-अवजीण: उच्छूढो-आरूढः
उज्झणिअं-विक्रीतम्, निम्नीकृतम् उज्झमाणं—पलायितम्
उज्झलिअं–प्रक्षिप्तम्, विक्षिप्तम् उज्झलो-प्रबलः
उज्झसिअं-उत्कृष्टम् उझिअं-शुष्कम्, निम्नीकृतम् उडंबो-लिप्तः उडाहिअं-उत्क्षिप्तम्
उडिअं-अन्विष्टम् उड्डिओ-उत्क्षिप्तः
उत्ततो--अध्यासितः उत्तुर्वो-दृष्टः
उदाहिअं-उत्क्षिप्तम् उदूलिअं-अवनतम्
उद्धारिअं-रणद्रुतम्, उत्खातम् उद्घओ-शान्त:
उद्धणो-उद्धतः उद्धरिअं-अदितम्
उद्धलो-पायाप्रवृतः उप्पत्तो-गलितः, विरक्तः उप्पल्लो–अध्यासितः उम्मडो-उद्धृतः
उम्मरिअं-उन्मूलितम् उम्मुहो-उद्धत:
उय्यकिअं-पुजीकृतम् उय्यलो-अध्यासित:
उरविअं-आरोपितम्, खण्डितम् उरुमल्लो-प्रेरितः
उलुओसिअं-रोमाञ्चितम् उलुहुलअं-अवितृप्तम्
उल्लिओ - उपसर्पित: उल्लिकं-दुश्चेष्टितम्
उल्लुअं-पुरस्कृतम्, रक्तम् उल्लुहुडिअं-उन्नतम्
उल्लूढो-आरूढः उल्लोको त्रुटितः
उवउजो-उपकारी उवडिअं—अवनतम्
उविद्धो-स्त: उव्विक्को-प्रलपितः
उव्विडअं–चकितम्, क्लान्तकम् उव्विव्वओ-क्रुद्धः . -.. उसलिअं-रोमाञ्चितम्