________________
२२२
अरणी - सरणी
अल्लिल्लो -- भ्रमरः अवडाहिअं— उत्कृष्टम् अवरिज्जं - अद्वैतम्
अवहट्ठो - दर्पितः
अवाडिओ - वञ्चितः
अविहिओ
-मत्तः
अस्संगिअं- आसक्तम् अहिरोइअं - पूर्णम् अहुमाअं - पूर्णम्
--
अभिनव प्राकृत-व्याकरण
आरोग्गरिअं - रक्तम् आविअं - प्रोतम्
आवेवओ - व्यासक्तः, प्रवृद्धः आहडं - सीत्कारः आलिआ - आली
उओ—ऋजुः उक्कंअं - प्रसृतम्
- अलवलव सहओ - धूर्त्तवृषभ: अवगलो - आक्रान्तः अवडल्लिअं - कूपादिनिपतितम् अवसणं- स्तुतम्
अवहोओ — विरह
-
अविणअवइ - जार:
आ
आआसत्तअं - हर्म्यपृष्टम्
आकासिअं - पर्याप्तम्
आणंदवसो - प्रथमरजस्वला रक्तवस्त्रम् आणुअं - आननम्
आपण पिष्टम् आरिट्ठो-यात :
अव्वा - अम्बा
अहिअलो— क्रोधः अहिसिओ - प्रभीतः
chy
आओ - आप: आडविओ - चूर्णितः
आरनालम् - अम्बुजम्
आरोइअं - मुकुलितम्, मुक्तम्, भ्रान्तम्, पुलकितम्
आरोद्धो - प्रवृद्ध:, गृहागतः आविलिओ - कुपितः
आसंधो—आस्था आहिद्धो – रुद्र:, गलितः
इ इसओ - विस्तीर्णः
ईद्धग्धूिमो - तुहिनम्
उओग्गओ- — सन्नद्धः उक्कज्जो - अनवस्थितः