________________
१२२
संस्कृत-साहित्य में सरस्वती की कतिपय झाँकियाँ
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती । त्वमेव यास्यसि महीं पापिपापं सभिष्यसि ॥ ४१ ॥
ब्रह्म० पु० प्रकृतिखण्डः, अध्या० ६ सरस्वती । पदम् ॥
पुण्यक्षेत्रे ह्या जगाम भारते सा गङ्गाशापेन कलया स्वयं तस्थौ हरेः भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया । वागधिष्ठातृदेवी सा तेन वाणी च कीर्तिता ॥ सर्वं विश्वं परिव्याप्य स्त्रोतस्येव हि दृश्यते । हरिः सर. सु तस्येयं तेन नाम्ना सरस्वती ॥ सरस्वती नदी सा च तीर्थरुपातिपावनी । पापपापेधमदाहाय ज्वलदग्निस्वरूपिणी ॥
X
X
ब्रह्म० पु० प्रकृतिखण्डः, प्रध्या० ७
X
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः । ब्रह्मणोऽभून्महाक्रोधस्त्रैलोक्यदहनक्षमः
11
२ ॥
३ ॥
४॥
11 5 11
& 11
तस्य क्रोधात् समुद्भूतज्वालामालाविदीपितम् । ब्रह्मणोऽभूत् तदा सर्वं त्रैलोक्यमखिलं मुनी ॥ भृकुटिकुटिलात् तस्य ललाटात् क्रोधदीपितात् । समुत्पन्नस्तदा रुद्रो मध्याह्लार्कसमप्रभः ॥ १० ॥ अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ ११ ॥ तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्त्रं तथाकरोत् । विभेद पुरुषत्वञ्च दशधा चैकधा च सः ॥ १२ ॥ सौम्या सौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वञ्च स प्रभुः । विभेद बहुधा देवः स्वरूपैरसितैः सितैः ।। १३ ।। ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः । श्रात्मानमेव कृतवान् प्रजापाल्ये मनं द्विजम् ॥ १४ ॥ शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥ १५ ॥
X
X
X
विष्णु पु० १.७