SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सरस्वती-सम्बन्धी कुछ पौराणिक पाठ्य १२३ तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः । श्रद्धया परया युक्तो ध्यायमानः सरस्वतीम् ॥ १६ ॥ ततस्तूर्ण समादाय मृत्तिकां स नदीतटात् । चकार भारती देवीं स्वयमेव चतुर्भुजाम् ॥ १७ ॥ दधतीं दक्षिणे हस्ते कमलं सुमनोहरम् । अक्षमालां तथान्यस्मिञ्जिततारकं वर्चसम् ॥ १८ ॥ कमण्डलु तथान्यस्मिन्दिव्यवारिप्रपूरितम् । पुस्तकं च तथा वामे सर्वविद्यासमुद्भवम् ।। १६ ।। स्कन्दपु० ६.४६ ततः सरस्वतीं प्राह देवदेवो जनाईनः । त्वमेव व्रज कल्याणि प्रतीच्यां लवणोदधौ ॥ १३ ॥ एवं कृते सुराः सर्वे भविष्यन्ति भयोज्झिताः । अन्यथा वाडवेनैते दह्यते स्वेन तेजसा ।। १४ ।। तस्मात्त्वं रक्ष विबुधाने तस्मात्तुमुलाद्भयात् ।। - मातेव भव सुश्रोणि सुराणामभयप्रदा ।। १५ ।। X ततो विसृज्य तां देवी नदी भूत्वा सरस्वती ॥ ४० ॥ हिमवतं गिरि प्राप्य प्लक्षात्तत्र विनिर्गता। अवतीर्णा घरापृष्ठे मत्स्यकच्छपसङ कुला ।। ४१ ॥ स्क० पु० ७.३३ तविमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः। पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती ॥ २४ ॥ शत द्रुश्चन्द्रभागा च यमुना सरयुस्तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ २५ ॥ गोमती धूतपापा च बुबुदा च दृषद्वती। कौशिकी त्रिदिवा चैव निष्ठिवी गण्डकी तथा ॥ २६ ॥ चार्लोहित इत्येता हिमत्पादनिस्सृताः। वेदस्मृतिर्वेदवती वृत्रध्नी सिन्धुरेव च ॥ २७ ॥ ब्रह्मपु० २.१६ सविता मृत्यवे प्राह मृत्युश्चन्द्राय वै पुनः।। इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ६० ॥
SR No.032028
Book TitleSanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Original Sutra AuthorN/A
AuthorMuhammad Israil Khan
PublisherCrisent Publishing House
Publication Year1985
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy