________________
१२०
संस्कृत-साहित्य में सरस्वती की कतिपय झाँकियाँ
कृतानि यानि कर्माणि कल्पे कल्पे युगे युगे। तानि सर्वाणि हरिणा तुष्ठाव च पुष्पाञ्जलिः ॥५६॥
x
ब्रह्मवै० पु० ब्रह्मखण्डः, अध्या० ३ आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूल् भवति पण्डितः ॥ ११॥ आविर्भूता यदा देवी वक्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ १२॥ स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामसुखावहम् ॥ १३ ॥ भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १४ ॥ X कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न ते भद्रं भविष्यति ॥ १७ ॥
ब्रह्मवै० पु० प्रकृतिखण्डः, मध्या०
X लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि । प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ १७ ॥ चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् । सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ १० ॥ विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम् । क्षमां चकार तदृष्ट्वा लक्ष्मी व सरस्वती ॥ १६ ॥ बोधयामास तां पद्मा सस्वरूपा च सस्मिता। क्रोधाविष्टा च सा वाणी न च शान्ता वभूव हि ॥ २०॥ उवाच गङ्गाभर्तारं रक्तास्या रक्तलोचना । कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा ॥ २१ ॥ सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीः प्रति । धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२ ॥ ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर । कमलायां च तसुलां न च किञ्चिन्मयि प्रभो ॥ २३॥
X
X