SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सरस्वती-सम्बन्धी कुछ पौराणिक पाठ्य X x प्रधानं प्रकृति चैव यदाहुस्तत्वचिन्तकाः ॥ ५६ ॥ अजामेतां लोहितां शुक्लकृष्णां विश्वं संप्रसृजमानां सुरूपाम् ॥ अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्री गां विश्वरूपां हि बुद्ध्वा ॥५६॥ एवं उक्त्वा महादेवः अ (वस्त्व) हहासमथाकरोत् । वलितास्फोटितरवं कहाकहनदं तथा ॥ ५८ ॥ X यस्माच्चतुष्पदा ह्यषा त्वया दृष्टा सरस्वती। तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः॥ तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ॥ ८ ॥ ___ वा० पु० प्रध्या० २३ जैगीषव्येति विख्यातः सर्वेषां योगिनां वरः। तत्रापि मम ते पुत्रा भविष्यन्ति युगे तथा ॥ १३८ ॥ सारस्वतः सुमेधश्च वसुवाहः सुवाहनः। तेऽपि तेनैव मार्गेण ध्यानयुक्ति समाश्रिताः ॥ १३६ ॥ वा० पु० अध्या० २३ परिवर्तेऽथ नवमे व्यासः सारस्वतो यदा। तदा चाहं भविष्यामि ऋषभो नाम नामतः ॥ १४३ ॥ वा० पु० अध्या० २३ आविर्वभूव कन्यका धर्मस्य वामपार्वतः । मूर्तिमूतिमती साक्षाद्वितीया कमलालया ॥ ५३ ॥ आविर्वभूव तत्पश्चान्मुखतः परमात्मनः । एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ॥ ५४॥ कोटिपूर्णेन्दुशोभाया शरत्पङ्कजलोचना । वह्निशुद्धांशुकाधानारत्नभूषणभूषिता ॥ ५५ ॥ सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी । श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ॥ ५६ । वागधिष्ठातृदेवी सा कवीनामिष्टदेवता। शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ॥ ५७ ॥ गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् । तन्नामगुणकोत्तिं च वीणया सा ननर्त च ॥ ५८ ॥
SR No.032028
Book TitleSanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Original Sutra AuthorN/A
AuthorMuhammad Israil Khan
PublisherCrisent Publishing House
Publication Year1985
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy