SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ -१४– सरस्वती - सम्बन्धी कुछ पौराणिक पाठ्य लोकसृष्टयर्थं हृदि कृत्वा समस्थितः । ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ॥ ३० ॥ स्त्रीरूपमर्धं मकरोदर्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते ॥ ३१ ॥ सरस्वत्यथ गायत्री ब्रह्माणी च परंतप । ततः स्वदेहसंस्तामात्मजामित्यकल्पयत् ॥ ३२ ॥ दृष्ट्वा तां व्यथितस्तावत्कामबाणादितो विभुः । अहो रूपमहो रूपमिति चाऽऽह प्रजापतिः ॥ ३३ ॥ ततो वसिष्ठप्रमुखा भगिनिमिति चुक्र ुशुः । ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकमादृते ॥ ३४ ॥ अहो रूपमहो रूपमिति प्राह पुनः पुनः । ततः प्रणामनस्त्रां तां पुनरेवाभ्यलोकयत् ॥ ३५ ॥ श्रथ प्रदक्षिणां चक्र सा पितुर्वरवर्णिनी । पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छ्या ॥ ३६ ॥ श्राविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः ॥ ३७ ॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् । ततोऽन्यदभवत्तस्य कामातुरतया तथा ॥ ३८ ॥ उत्पतन्त्यास्तदाकाश आलोकनकुतूहलात् । सृष्ट्यर्थं यत्कृतं तेन तपः परमदारुणम् ॥ ३६ ॥ तत्सर्वं नाशमगमत्स्वसुतोपगमेच्छया । तेनोध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः । श्राविर्भवज्जटाभिश्च तद्वक्त्रं चाऽऽवृणोत्प्रभुः ॥ ४० ॥ X X उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् । सबभूव तया सार्धमतिकामातुरो विभुः । स लज्जां चकमे देवः कमलोदरमन्दिरे ॥ ४३ ॥
SR No.032028
Book TitleSanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Original Sutra AuthorN/A
AuthorMuhammad Israil Khan
PublisherCrisent Publishing House
Publication Year1985
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy