SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७९ माँ सरस्वती श्री सरस्वती साधना विभाग • कृपावति ! नमस्तुभ्यं , यशो दायिनि ! ते नमः ! सुखप्रदे ! नमस्तुभ्यं, नमः सौभाग्य वर्द्धिनि ||१०|| - विश्वेश्वरि ! नमस्तभ्यं, नम स्त्रै लोक्य धारिणि ! जगत्पूज्ये नमस्तुभ्यं, विद्यां देहि महामहे ! ||११|| . श्री देवते नमस्तुभ्यं, जगदम्बे ! नमोऽस्तुते ! महा देवि ! नमस्तुभ्यं , पुस्तक धारिणि ! ते नमः ! ।।१२।। कामप्रदे ! नमस्तुभ्यं, श्रेयो मांगल्य दायिनि ! सृष्टिकत्रि ! नमस्तुभ्यं, सृष्टि धारिणि ! ते नमः ! ||१३|| • कविशक्ते ! नमस्तुभ्यं , कलि नाशिनि ! ते नमः ! कवित्वदे ! नमस्तुभ्यं, मत्त मातंग गामिनि ! ||१४|| - जगद्धिते ! नमस्तुभ्यं, नमः संहार कारिणी ! विद्यामयि ! नमस्तुभ्यं, विद्यां देहि दयावति ! ॥१५॥ मातरं भारती दृष्टवा मातरं भारती दृष्टवा, वीणा-पुस्तक धारिणीम् । हंसवाहन संयुक्तां, प्रणमामि महेश्वरीम् ।।१।। • प्रथम भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ।।२।। - पञ्चमं विश्व विख्याता षष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्ता, अष्टमं ब्रह्मचारिणी ||३|| • नवमं बुद्धिदात्री च, दशमं वर दायिनी । एकादशं चन्द्रघण्टा, द्वादशं भुवनेश्वरी ||४|| • द्वादशैतानि नामानि, त्रिसन्ध्यं यः पठेन्नरः । सर्व सिद्धि प्रदेह्य स्तु, प्रसन्ना परमेश्वरी ||५|| . जिह्वाग्रे वसति नित्यं, ब्रह्म रूपा सरस्वती । सरस्वति ! महाभागे ! वरदे काम रुपिणी ॥६।।
SR No.032027
Book TitleSamyag Gyanopasna Evam Sarasvati Sadhna
Original Sutra AuthorN/A
AuthorHarshsagarsuri
PublisherDevendrabdhi Prakashan
Publication Year2007
Total Pages122
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy