________________
माँ सरस्वती -
८०
श्री सरस्वती साधना विभाग.
||१||
||२||
||३||
||४||
||५||
KAY ॥अष्टोतरशतनाम शारदादेवी स्तोत्रम् ।।
छंदः अनुष्टुप . शारदा विजया नंदा, जया पद्मा शिवा क्षमा दुर्गा गौरी महालक्ष्मी, कालिका रोहिणी परा . माया कुण्डलिनी मेधा, कौमारी भुवनेश्वरी ।
श्यामा चंडी च कामाक्षा, रौद्री देवी कला इडा - पिंगला सुषुम्णा भाषा, हीं कारी घिषणा बिं (छिं) का । ब्रह्माणी कमला सिद्धा, उमा पर्णा प्रभा दया . भर्भरी वैष्णवी बाला, वश्ये मंदिरा च भैरवी ।
जालया शांभवा या मा, सार्वाणि कौशिकी रमा चक्रेश्वरी महाविद्या, मृडानी भगमालिनी । विशाली शङ्करी दक्षा, कालाग्नी कपिला क्षया ... . ऐंद्री नारायणी भीमा, वरदा छांभवी हिमा ।
गांधर्वी चारणी गार्गी, कोटिश्री नंदिनी सूरा . अमोघा जांगुली स्वाहा, गंडनी च धनार्जनी । कबर्यश्च विशालाक्षी, सुभगा चकरालिका . वाणी महानिशा हारी, वागेश्वरी निरंजना ।
वारुणी बदरीवासा, श्रद्धा क्षेमंकरी क्रिया . चतुर्भुजा च द्विभुजा, शैला केशी महाजया । वाराही यादवी षष्ठी, प्रज्ञा गी गौमहोदरी • वाग्वादिनी क्लीं कारी, ऐंकारी विश्वमोहिनी ।
सर्व-सौख्यप्रदां नित्यं नामोच्चारणमात्रतः पावनानि प्रसिद्धानि तकार रहिता । त्रिसन्ध्यं (यः) पठेद्धीमान् स्यादम्बा तद्वरप्रदा
॥ इति सम्पूर्णम् ॥
॥६॥
Toll
॥८॥
||९||
||१०|
||११||