________________
७८
माँ सरस्वती
श्री सरस्वती साधना विभाग • एतानी शुद्ध नामानि , प्रातः रुत्थाय यः पठेत् ।
तस्य संतुष्यते देवी, शारदा वर दायिनि ||८|| या देवी श्रूयते नित्यं विबुधै र्वेद पारगैः । सा मे भवतु जिह्वाग्रे, ब्रह्म रुपा सरस्वती ।।९।। . या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता,
या वीणा वर दण्ड मण्डित करा, या श्वेत पद्मासना । या ब्रह्माऽच्युत शंकर प्रभृतिभिर्देवैः सदा वन्दिता, सा मां पातु सरस्वती भगवती, निःशेष जाड्या पहा ||१०||
श्रीशारदे ! नमस्तुभ्यं...] • श्री शारदे ! नमस्तुभ्यं, जगद् भुवन दीपिके ! विद्वज्जन मुखाम्भोज, भुंगिके ! मे मुखे वस ||१|| . वागीश्वरि ! नमस्तुभ्यं, नमस्ते हंसगामिनि !
नमस्तुभ्यं जगन्मातर्, जगत् कत्रि ! नमोऽस्तुते ।।२।। शक्तिरुपे ! नमस्तुभ्यं, कवीश्वरि ! नमोऽस्तुते ! नम स्तुभ्यं भगवति ! सरस्वती ! नमोऽस्तुते ॥३॥ • जगन्मुखे ! नमस्तुभ्यं, वरदायिनी ! ते नमः !
नमोऽस्तु तेऽम्बिका देवि ! जगत् पाविने ! ते नमः ||४|| शुक्लांबरे ! नम स्तुभ्यं, ज्ञान दायिनि ते नमः ! ब्रह्मरुपे ! नमस्तुभ्यं , ब्रह्मपुत्रि ! नमोऽस्तुते ।।५।। • विद्वन्मात ! नमस्तुभ्यं, वीणा धारिणि ! ते नमः !
सुरेश्वरि ! नमस्तुभ्यं, नमस्ते सुर वन्दिते ! ॥६।। . भाषा मयि ! नमस्तुभ्यं, शुक धारिणि ! ते नमः ! पंकजाक्षि ! नमस्तुभ्यं माला धारिणि ! ते नमः ||७||
पद्मा रुढे ! नमस्तुभ्यं, पद्म धारिणि ! ते नमः !
शुक्लरुपे ! नमस्तुभ्यं, नमस्त्रि-पुर सुन्दरि ! ||८|| धीदायिनि ! नमस्तुभ्यं, ज्ञानरुपे नमोऽस्तुते ! सुरार्चिते ! नमस्तुभ्यं , भुवनेश्वरि ! ते नमः ।।९।।