________________
१२. श्री वप्पभट्टिसूरिकृत अनुभूतसिद्धसारस्वतस्तवः।
सरस शांति सुधारस - द्रुतविलंबित छंद पाटण हे. ज्ञा. भं. प्रत. नं. १३८६१, डभोई प्रत नं. ४४३/४२२९, ४६२/ प ३९२ तथा सूरत ह. लि. ज्ञा. भं. प्रत नं. ४३४/३९९२
कलमरालविहङ्गमवाहना सितदुकूल - विभूषणलेपना । प्रणतभूमिरुहामृतसरिणी प्रवरदेह - विभाभरधारिणी ॥१॥ अमृतपूर्णकमण्डलुधारिणी त्रिदशदानव-मानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ।।२।। जिनपतिप्रधिताखिलवाड्मयी गणधराननमण्डपनर्तकी । गुरमुखाम्बज-खेलहंसिका विजयते जगति श्रुतदेवता ॥३॥ अमृतदीधिति-बिम्बसमाननां त्रिजगति जननिर्मिमाननाम् । नवरसामृतवीचि-सरस्वतीं प्रमुदित: प्रणमामि सरस्वतीम् ।।४।। विततकेतकपत्र - विलोचने विहितसंसृति - दुष्कृतमोचने । धवलपक्षविहङ्गमछिछते जय सरस्वति ! पूरितवाञ्छिते ।।५।। भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यत: कमलाबल-कुचकला ललनानि वितन्वते ॥६॥
જ્ઞાનસાધના અને સરસ્વતી વંદના