________________
पद्मारुढे ! नमस्तुभ्यं नमस्त्रिपुरसुन्दरि ! ८|| धीदायिनि ! नमस्तुभ्यं ज्ञानरुपे नमोऽस्तुते । सुरार्चिते ! नमस्तुभ्यं भुवनेश्वरि ! ते नमः ॥९॥ कृपावति ! नमस्तुभ्यं यशोदायिनि ! ते नमः । सुखप्रदे ! नमस्तुभ्यं नमः सौभाग्यवर्धिनि ! ॥१०॥ विश्वेश्वरि ! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि ! जगत्पूज्ये नमस्तुभ्यं विद्यां देहि महामहे ! ॥११।। श्री देवते नमस्तुभ्यं जगदम्बे ! नमोऽस्तुते । महादेवि ! नमस्तुभ्यं पुस्तकधारिणि ! ते नमः ।।१२।। कामप्रदे ! नमस्तुभ्यं श्रेयो माङ्गल्यदायिनि ! सृष्टिकत्रि ! नमस्तुभ्यं सृष्टिधारिणि ! ते नमः ॥१३।। कविंशक्ते ! नमस्तुभ्यं कलिनाशिनि ! ते नमः ।
कवित्वदे ! नमस्तुभ्यं मत्तमातङ्गगामिनि ॥१४।। जगद्धिते ! नमस्तुभ्यं नमः संहारकारिणी ! । विद्यामयि । नमस्तुभ्यं विद्यां देहि दयावति । ॥१५।। । इति नमस्कारा: समाप्ता :।
ભાષાંતર
હે શ્રી શારદા ! હે જગતરૂપી ભુવનમાં દીપિકા (દીપક) સમાન ! હે વિદ્વાનના મુખ રૂપી કમળમાં ભમરી સમાન ! આપને નમસ્કાર थामी. मा५ भा२। भुपमा वसो. .
(१)
|८२ |
-
શાન સાધના અને સરસ્વતી વંદના