________________
પૂજાસ્ટમ,
103
૮. આ ભાવ પૂજામાં પ્રસ્તાવે કહેલી દ્રવ્ય પૂજા મુખ્યપણે. વ્યવહારદષ્ટિ એવા ગૃહસ્થનેજ આદરવા ગ્ય છે. અને ભાવપૂજા તે મુખ્યપણે નિશ્ચયદષ્ટિ એવા મુનિરાજેનેજ ઉપાસવા - ગ્ય છે. કલ્યાણ પણ તેમજ સંભવે છે. ઈત્યલમ.
॥ ३० ॥ ध्यानाष्टकम् ॥ ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यकतां गतं ॥ मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ॥ १ ॥ ध्यातान्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः॥ ध्यानं चैकाग्य संवित्तिः, समापत्ति स्तदेकता ॥२॥ मणाविव प्रतिच्छाया, समापत्तिः परात्मनः क्षीणवृत्तौ भवेद्ध्याना, दंतरात्मनि निर्मले ॥ ३॥ आपत्तिश्च ततः पुण्य, तीर्थकृत् कर्मबंधतः॥ तद्भावा भिमुखत्वेन, संपत्तिश्च क्रमाद् भवेत् ॥४॥ इत्थं ध्यानफलायुक्तं, विंशति स्थानकाद्यपि ॥ . कष्टमात्रं त्वभव्याना, मपि नो दुर्लभं भवे ॥ जितेंद्रियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः॥ .. सुखासनस्य नासाग्र, न्यस्तनेत्रस्य योगिनः ॥६॥ रुद्धबाह्य मनोवृत्ते, र्धारणा धारयारयात् ॥