________________
દર શ્રી જેન હિતેપદેશ ભાગ ૩ જો, ખંડ જ્ઞાન તેજથી તપતા સાધુ મુનિરાજને શાથી ભય સંભવે ? શુદ્ધ ચારિત્રવંતને કશે ભય નથી. શુદ્ધ ચારિત્ર સર્વ ભયને દૂર કરી અખંડ અનંત સુખ સાધી શકે છે.
॥ १८॥ अनात्मशंसाष्टकम् ॥ गुणैर्यदि न पूर्णो ऽसि, कृतमात्म प्रशंसया ॥ गुणैरेवासि पुर्णश्चेत् , कृतमात्म प्रशंसया ॥ १ ॥ श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षांभः प्रवाहतः॥ पुण्यानि प्रकटी कुर्वन् , फलं किं समवाप्स्यसि ॥२॥ आलंबिता हिताय स्युः, परैः स्वगुणरश्मयः॥ अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ॥ ३॥ उच्चत्व दृष्टि दोषोत्थ, स्वोत्कर्षज्वर शान्तिकं ॥ पूर्वपुरुष सिंहेभ्यो, भृशं नीचत्व भावनं ॥ ४ ॥ शरीररूप लावण्य, ग्रामारामधनादिभिः॥ उत्कर्षः परपर्याय, श्चिदानन्द घनस्यकः ॥५॥ शुद्धाः प्रत्यात्म साम्येन, पर्यायाः परिभाविताः ॥ अशुद्धाश्चा ऽपकृष्टत्वान् , नोकर्षाय महामुनेः ॥ ६ ॥ क्षोभं गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः॥