________________
પાપ ત્યજ. वरं मुहूर्त मेकंच, धर्म युक्तस्य जीवितं ॥ तद्धीनस्य वृथा वर्ष, कोटा कोटि विशेषतः॥ १२॥ यम दम समयातं, सर्व कल्याण बीजं ॥ सुगति गमन हेतु, तीर्थनाथैः प्रणीतं ॥ भवजलनिधिपोतं, सार पाथेय मुच्चै, स्त्यज सकल विकारं, धर्ममाराधय त्वम्. ॥ १३ ॥
पापंत्यज. पापं शत्रु परं विद्धि, श्वभ्र तिर्यगगतिप्रदं ॥ रोग क्लेशादि भांडार, सर्व दुखाकरं नृणाम् ॥ १४ ।। जीवंतोऽपि मृता ज्ञेया, धर्म हीनाहि मानवाः॥ मृता धर्मेण संयुक्ता, इहा मुत्र च जीविताः ॥१५॥ पापवतो हि नास्त्यस्य, धन धान्य गृहाादक ॥ वस्त्रालंकार सद्धस्तु, दुःख क्लेशानि संति च ॥ १६ ॥ मित्र शत्रू च विज्ञेयौ, पुण्य पापे शरीरिणां ।। जीवेन व्रजतः साध, सुखदुःखफलप्रदौ ॥ १७॥ सकल भव निदानं, रोग शोकादि बीजं ॥ नरक गमन हेतु सर्व दारिद्र मुलम् ॥