SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥२२॥ ॥२४॥ જળમંદિરમાં સાત્વિક કલેલ यथा दृष्टे भवत्येव लसत्कलकलाकुलः । ॥१९॥ तथैष सरसानन्दबिन्दुसन्दोहदायक ! त्वयि दृष्टे भवत्येव मुखोऽपि मुखरो जनः । ॥२०॥ तदेनं मावमन्येथा नाथासंबध्धभाषिणम्: मत्वा जनं जगज्ज्येष्ठ ! सन्तो हि नतवत्सलाः । ॥२१॥ किं बालोऽलीकवाचाल आलजालं लपन्नपिः न जायते जगन्नाथ ! पितुरानन्दवर्धनः । तथाश्लीलाक्षरोल्लाप जलपकोऽयं जनस्तव; किं विवर्धयते नाथ ! तोषं किं नेति कथ्यताम् । ॥२३॥ अनाद्यभ्यासयोगेन विषयाशुचिकर्दमे गर्ने सूकरसंकाशं याति मे चटुलं मनः । न चाहं नाथ ! शक्नोमि तन्निवारयितुं चलम्: अतः प्रसीद तद्देव ! देव ! वारय वारय । ॥२५॥ किं ममापि विकल्पोऽस्ति नाथ ! तावक शाशने; येनैवं लपतोऽधीश ! नोत्तरं मम दीयते । ॥२६॥ . आरूढमीयती कोटी तव किङ्करतां गतं मामप्यतेऽनुधावन्ति किमद्यापि परीषहाः । किं चामी प्रणताशेषजनवीर्यविधायक ! उपसर्गा ममाद्यापि पृष्टं मुञ्चन्ति नो खलाः । ॥२८॥ पश्यन्नपि जगत्सर्व नाथ ! मां पुरतः स्थितम् कषायारातिवर्गेण किं न पश्यसि पीडितम् । कषायाभिद्रुतं वीक्ष्य मां हि कारुणिकस्य ते; विमोचने समर्थस्य नोपेक्षा नाथ ! युज्यते । ॥३०॥ बिलोकिते महाभाग ! त्वयि संसारपारगे; आसितुं क्षणमप्येकं संसारे नास्ति मे रतिः। ॥३॥ किं तु किं कखाणीह नाथ ! मामेष दारुणः; आन्तरो रिपुसंघातः प्रतिबध्नाति सत्वरम् । ॥३२॥ विधाय मयि कारुण्यं तदेनं विनिवारयः ॥२७॥ ॥२९॥
SR No.023517
Book TitleSadhyane Marge
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1939
Total Pages340
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy