________________
wwwwwwwwwwww.
mawwwwwwwwwwwwwwwwwwwrarun
॥९॥
સાધ્યને માર્ગે अनन्तवीर्यसम्भार ! जगदालम्वदायक !; विधेहि निर्भयं नाथ ! मामुत्तार्य: भवाटवीम् । ॥६॥ ..न भास्कराहते नाथ ! कमलाकरबोधनम्। . यथा तथा जगन्नेत्र ! त्वदृते नास्ति निर्वृतिः। ॥७॥ किमेष कर्मणां दोषः किं ममैव दुरात्मनः किं वास्य हतकालस्य किं वा मे नास्ति भव्यता ? ॥८॥ किं वा सद्भक्तिभिर्दाह्य ! सद्भक्तिस्त्वयि तादृशी; निश्चलाद्यापि संपन्ना न मे भुवनभूषण । लीलादलीतनिःशेषकर्मजाल ! कृपापर !; मुक्तिमर्थयते नाथ ! येनाद्यापि न दीयते । ॥१०॥ स्फुटं च जगदालम्ब ! नाथेदं ते निवेचते; नास्तीह शरणं लोके भगवन्तं विमुच्यमे । • त्वं माता त्वं पिता बन्धुस्त्वं स्वामी त्वं च मे गुरुः;
त्वमेव जगदानन्द ! जीवितं जीवितेश्वर ! ॥१२॥ : बयावधीरितो नाथ ! मीनवजलवजितं; निराशो दैन्यमालम्ब्य म्रियेऽहं जगतीतले । ॥१३॥ स्वसंवेदनसिद्धं मे निश्चलं त्वयि मानसम्; साक्षाभूतान्यभावस्य यद्वा किं ते निवेद्यताम् । ॥१४॥ : मञ्चितं :प्रावन्नाथ ! दण्टे भुवनभास्करे; त्वयीह विकसनेक विदलत्कर्मकोशकम् ।
॥१५॥ .. अनन्तजन्तुसस्तालव्यापाराक्षणिकस्यते;
ममोपरि जगन्नाथ ! न जाने कीदृशी दया। ॥१६॥ । समुन्नतेमनाथ ! त्वयिः सद्धर्मनीदे
नृत्यत्येष मयूराभो:महोर्दण्ड शिखण्डिकः । ॥१७॥ । तदस्य किमियं भक्तिः किमुन्मादोऽयमीदशः;
दीयतां वचनं नाथ कृपया मे निवेद्यताम् । ॥१८॥ : मञ्जरीराजिते नाथ ! सलमूते कल कोकिका,