________________
उपदेशमाला
विशेषवृत्तिः
॥ ५४ ॥
एमाइ सुहज्झवसाणजलणजालपलीविओ झन्ति । निद्दड्ढो तणरासि व्व, मोहपसरो भरहवइणा ॥ १८ ॥ उप्पाडियं च केवलनाणं निप्पञ्चवाय सुहहेउं । देवसमप्पियलिंगो, गेहाओ निग्गओ ताहे ॥ १९ ॥ दसहिं सहस्सेहिं नरेसराण तक्कालगहियदिक्खाण । परियरिओ भयवं भरहकेवली विहरए वसुहं ॥ २० ॥ इति भरतचक्रवर्तिदृष्टान्तः ।
I
पोयणपुरंमि रम्मे महीनाहो आसि सोमराउत्ति । अकरिंसु कयत्थं धम्मधारओ मग्गणज ( ग ) णं जो ॥ २१ ॥ धारिणिदेवीए एगया य वायायणठियनिवस्स । चिह्नरविरिंचणचिट्ठाए दिट्ठमेगं सिरे पलियं ॥ २२ ॥ जरकारवेल्लितंतू विरायवीयस्स अंकुरविसेसो । स धम्मबुद्धिनग्गोहपायवस्साऽऽइमो पाओ ॥ २३ ॥ वयपरिणामचियाचक्कचडियकामस्स डज्झमाणस्स । तणुई समुच्छलंती धवला नवधूमव्व ॥ २४ ॥ भणियं तीए दूओ, देवाऽऽयाओ दुवारदेसं जा पिक्खइ अक्खड़ ता पिय ! दूओ धम्मस्स नन्नस् || २५ || काऊण कणयथाले, तो पलियं दंसिअं महीवइणो । अधिरं पगओ तत्तो य सामि ! किं लज्जसि जराए ||२६|| भणियमिमेणं लज्जा, जमइक्कन्तो कुलकमो नियओ । पुव्वे पव्वइया पुव्वमेव पलिउम् माओ मे ।। २७ ।। पर्याप्तं च साम्प्रतं मे विषयैः, यतः — “ अप्राप्ताः सङ्कल्पैः, प्राप्ता दर्पेण चिन्तया नष्टाः । त्वरयन्ति ज्वरयन्ति, क्रशयन्ति प्राणिनं विषयाः ||२८|| " तो रज्जे अहिसिंचिय, अचिरेण पसन्नचंदजुवरायं । सह धारिणिदेवीए, वणवासे तावसो जाओ ।। २९ ।। अणवगए देवीए गन्भे समयमि दारओ जाओ । वक्कलचीरी नामेण ढक्किओ वकलेहिं जओ ॥ ३० ॥ पसवाऽऽमएण मरिऊण, धारिणी तावसी ससि - विमा | जाया देवी दुव्वारस्यसिणेहेण एइ तहिं ॥ ३१ ॥ वणमहिसीए रूवं, काउं पाएइ पवरपेऊसं । पिउणा पालिज्जतो, Safar as सो ॥ ३२ ॥ जणणिरहियस्स सिसुणो, पिउरिसिणो तं च पालयंतस्स । अहमहमिगाए कस्सइ न याणिमो दुक्खमक्खूणं ||३३|| “निवईण पिसुणसंगो, कुलंगणाणं कुसीलसंसग्गो । सिसुपालणपलिमंथो, रिसीणमाणेइ लहुयत्तं ||३४|| " वक्कलचीरी सो चारुजोव्वणारंभनिन्भरो जाओ । इय सुणिय निवो पेसइ तावसवेसाओ वेसाओ ।। ३५ ।। उवलोभिऊण भक्खेहिं भारं मह वा आह । नवहावभावसिंगारसारलट्ठाहिं चेट्ठाहिं ॥ ३६ ॥ उवचिय चित्तपमोयगमोयगजुत्ताउ ताउ पत्ताउ । सो
प्रसन्नचन्द्र
राजर्षिकथा
॥ ५४ ॥