________________
उपदेशमालाविशेषवृत्तिः
॥ ५५ ॥
मस्स सावभीआउ किंतु नहु दिंति दरिसावं ॥ ३७ ॥ अइमहुरमोयगे दूरदूरओ तरुतलेसु ठाविंति । तेसिं रसन्नू दूरेवि जाइ ताओ स आलवइ || ३८ || भो तावसा किमेसो 'नवक्खओ तुम्हमंगविन्नासो । सुरहि सुकुमारमहुरो तरुमूलफलाणि ताि तहा ।। ३९ ।। भणियं तरुणीहि तओ तावस ! एसाssसमो अइअसारो । पोयणपुरासमे पुण, उडवाईण वि नवो मग्गो ||४०|| परिरंभलंभलोभेण निब्भरुब्भिन्नविब्भमेहिं च । कयवीसंभो भन्नइ, आसमम्हाणमेहि तुमं ॥ ४१ ॥ वरतरुफलाई देमो कुणिमो जेणाऽवरंपि जं भणसि । कयसंकेओ अवरंमि वासरे ताहिं सह चलिओ ।। ४२ ।। इंताओ सोमाउ रामाउ ताउ झत्ति नट्ठाउ | अडिओ अडवडमाणो अडवीए थेरओ स चिरं ॥ ४३ ॥ तमणिक्खंतो पत्तो सोयंतो आसमंमि अह ताण । वक्कलचीरी पयमग्गलग्गओ भमडिउँ? लग्गो ॥ ४४ ॥ समतिसछुहाभिभूओ रहिणा एगेण वणनिगुंजेसु । परियडमाणो दिट्ठो भणेइ अभिवादयामोन्ति ॥ ४५ ॥ भणिओ रहिणा तावसकुमार ! तुह अस्थि कत्थ गंतव्वं । पोयणपुरासमे हूं जामि न जाणामि पुण मग्गं ॥४६॥ तत्थेव गंतुकामेण तेण भणिओ स वञ्चिमो समगं । रहिभजमाह सो ताय ! ताय ! तीए तओ भणियं ||४७|| को उवयारो एसो, महिलाए मज्झ वल्लह ! कहेसु । तेणुत्तं मा कुप्पसु, अदिट्ठइत्थीजणो एसो ॥ ४८ ॥ दिन्नेसु मोबगेसु, भणेइ सो भक्खियाणि पुव्वं पि । पोयणपुर आसमतरुफलाई हुं नायमेयाई ॥ ४९ ॥ भण वणमिगा किमेह, वाहिज्जेते अउव्ववाय । स भइ पोयणआसमपर्यमि अवरंपि बहु नव्वं ॥ ५० ॥ पत्तो पोयणपुरपरिसरम्मि भासइ रही रिसिकुमारं । सो एस आसम दंसणे आसि ते आता ॥ ५१ ॥ संबलयमप्पियं किंपि तस्स मोहलं च तेण भणियं च । किणिऊण पन्नसालं चिट्ठसु तं जत्थ पडिहाइ ।। ५२ ।। पइघरमडमाणो सो, अहो किमेयंति को दुहल्लेण । वेसाघरे पविट्ठो, तीए अब्भुट्ठिओ तुट्ठो ॥ ५३ ॥ पइमहिलमाह अभिवादयामि अभिवादयामि ताय ! तुमं । परपडिवत्तिपहाणं, निवेसिओ विट्ठरे पवरे ॥ ५४ ॥ ममउ हुहुति भणतस्स, कारावियं नहुल्लिणं । पट्टसुयाइ पहिराविऊण परिणाविओ भूयं ॥ ५५ ॥ गुमगुमि रमद्दलुद्दाम सद्दसम्मद्दतार ताललउ । किज्जइ नव
१ नवरसो कओ० B. २ डए भुल्लो B. D. I
प्रसन्नचन्द्र
राजर्षिकथा
॥ ५५ ॥