________________
उपदेशमालाविशेषवृत्तिः
॥ ५२ ॥
संवाहणस्स रनो, तझ्या वाणारसीए नयरीए । कण्णासहस्सम हियं आसी किर स्ववंतीणं ॥ १७ ॥ तहवि य सा रायसिरि, उल्लटंती न ताइया ताहिं । उयरट्ठिएण एक्केण, ताइया अंगवीरेण ॥ १८ ॥
' वरिससय ' गाथा स्पष्टा । नवरमभिगमनमागच्छत आभिमुख्येन गमनं वंदनं - गुणस्तवो 'वन्दे' स्तुत्यर्थत्वात् । नमस्यनं द्वादशावर्त सत्यापनादिना प्रीभवनम् ॥ १५ ॥ किमित्येवं साधुः साध्वीनां पूज्य इत्याह – “धम्मो ” गाहा । दुर्गतिप्रसृतान् जन्तून्, यस्मात् धारयते ततः । “धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ।" स श्रुतचारित्रात्मको गणधरेभ्यः पुरुषेभ्यः एव प्रभवति, तैः सूत्रस्य सूत्रितत्वात् चारित्रस्यापि श्रुतेनैव प्रतिपादितत्वात् पुरुषवरैस्तीर्थकृद्भिदें शितोऽर्थतः कथितः । पुरुषज्येष्ठः पुरुषोत्तम इत्यर्थः । लोकेऽपीत्यादिना स्पष्टम् ॥ १६ ॥ अत्रार्थकथानकमाह - " संवाहणस्स " गाहा । " तहवि य " गाहा ।
वाणारसीए संवाहणस्स रन्नो अहेसि दुहियाणं । अहियं सहस्समब्भुयरूत्रपराभूयरंभाणं ॥ १ ॥ एगाए गुब्विणीए देवी ( पत्ती ) ए उवरओ महीनाहो | आरद्धा रज्जसिरी घेतु अवरेहिं राईहिं ॥ २ ॥ नेमित्तिएण तत्तो निवारिया ते न भद्दमेयं भे । उदरे देवीए जमत्थि अंगओ अंगवीरो त्ति ॥ ३ ॥ तप्पुन्नपभावाओ, पराभवं पाउणिस्सह अवस्सं । रहिएसु तेसु रज्जं, सविसेसं कुणइ गब्भो वि ॥ ४ ॥ एतदनुसारेण गाथाद्वयस्यार्थः सुगमः । उट्टंती - विनष्यन्तीत्यर्थं ॥ १८ ॥
महिलाण सुबयाणवि, मज्झाओ इह समत्यघरसारो। रायपुरिसेहिं निज्जइ, जणेवि पुरिसो जहिं नत्थि ॥ १९ ॥ किं परजणबहुजाणावणाहिं वरमप्पस क्खियं सुकयं । इय भरहचकवट्टी, पसन्नचंदो य दिट्टंता ॥२०॥
तथा - " महिलाण " गाहा ॥ १९ ॥ यथाऽयं धर्मो लौकिकदृष्टान्तैः पुरुषप्रधानः प्रोक्तस्तथा ये न तीव्रतपस्यादिना जनो रञ्जयितुं शक्यते स एव धर्मों भवेदिति चिन्तयतः प्रत्याह - " किं पर " गाहा किं परजनस्य बह्वीभिर्ज्ञापनाभी रञ्जनाभिरात्मसाक्षिकमेव प्रत्यायितसूचितमेव सुकृतं प्रधानं । इह भरतश्चक्रवर्ती प्रसन्नचन्द्रश्च नरेन्द्रौ दृष्टान्तौ ॥ २० ॥
धर्मे पुरुष
ज्येष्ठत्वं ।
॥ ५२ ॥