________________
e
उपदेशमालाविशेषवृत्तिः
आर्यचन्दनायाः विनयोपरिकथा
20ezoeaeezeroecoomacroceepe
मुणियगुणं ॥ १०॥ हे वच्छ ! अम्ह पासे, पत्तोसि पओयणेण केण तुमं । विम्हयपमोयधम्माइ कारणं कहइ सेडुवगो ॥११॥ वसहीए चंदणाए गयाए परमन्नभोयणे दिन्ने । चिंतइ स पुन्नकारुन्न-नीरजलही अहो एए ॥ १२ ।। पढमाऽऽलवणं पढमोवयारसारत्तमायरो गुणिसु । अइदुहियदीणकरुणा-पसाहणं पुरिसरयणाणं ॥ १३ ॥
“ आधिव्याधिव्यथननिधनााद्यदुद्दामदैन्यान्, जन्तून् मन्तून्मिषितविषमानक्षमान् वीक्ष्य साक्षात् ।
सत्कारुण्यप्रसरसरसा द्राक् सतां चित्तवृत्तिर्येषामेषा भवति भुवि ते कस्य न स्युनमस्याः ॥ १४ ॥" कोहं वो(बो)डघडोविव, मायंगीए कहिं इमे पहुणो । तीए वि वंदणिज्जा, अज्जाए कुणंति इ(ह)य करुणं ॥१५॥ ता नियदुक्किय| पव्वय पविं व पव्वजमज सजेमि । अह तक्खणेण दिक्खा, सिक्खा य गुरूहिं से दिन्ना ॥ १६ ॥ सूरिहिं थिरीकरणाय, पेसिओ
चंदणज्जवसहीए । गीयत्थसाहुसहिओ स तीए अब्भुढिओ दूरा ॥ १७ ॥ सपरीवारा सम्मुहमुवागया उचियमासणं दिन्नं । तंमि | निसन्नेहिं दिन्नंतीए वि तमिच्छइ न एसा ॥ १८ ॥ पुच्छइ आगमणपओयणं च जाणूहिं संठिया पुरओ। रइयकरंजलिकोसा चिंतइ सो जयइ जिणधम्मो ॥ १९ ॥ संजमजत्तावुत्तंततत्तमुवलम्भिउ अहं तुम्ह । पुजेहिं पेसिओ इह महासमाही य संजाया |॥ २०॥ थिरचित्तो दढधम्मो, होऊणं निग्गओ स वसहीए । इय अन्नाहिं वि अजाहिं विणयवित्ती कुणेयव्वा ।। २१ ॥ गाथा
र्थस्तु-अनुगम्यते भगवती राजसुता आर्यचन्दनाऽऽर्यलोकानाम् । वृन्दसहस्रेस्तथापि मानमहंकारं न करोति ॥ २२ ॥ यथा राजसुताऽहं सर्वाऽऽर्यावर्या च कथं द्रमकस्याभ्युत्थानादि करोमीति, यतः पर्यवस्यति-जानीते तत्तथा नूनं निश्चितं यथेदं गुणानां माहात्म्यं न ममेति 'दिणेत्यादि' स्पष्टम् ॥ १३-१४ ॥ ततः किं स्थितमित्याह
वरिससय दिक्खियाए, अन्जाए अज्जदिक्खिओ साहू । अभिगमण-चंदण-नमसणेण विणएण सो पुज्जो ॥१५॥ धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो। लोएवि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ॥ १६॥
DccreenpornelRECIRCRenc