SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तिः ॥ ५० ॥ कावि जिणवरिंदा, पत्ता अयरामरं परं दाउं । आयरिएहिं पवयणं, घारिज्जइ संपयं सयलं ॥ १२ ॥ कदापि कोsपि कालो भविष्यति जिनवरेन्द्राः सम्यग्दर्शनज्ञानचारित्रात्मकं मार्ग भव्येभ्यो दत्त्वा अजरामरं मोक्षं प्राप्तास्ततस्तकाले तदनुभावादेव तीर्थ मर्यादया वर्त्तत एव । साम्प्रतमाचार्यैस्तद्धार्यते समस्तमपि ततस्तेषामेतावन्तो गुणा गवेषणीया एव । तद्रहितैस्तैः प्रवचनधारणस्य कर्त्तुमशक्यत्वात् ॥ १२ ॥ शिष्याणां गुरुविनयमुपदिश्य गुरोध विनयार्हस्य गुणान् व्याख्याय व्रतिनीनां विनयोपदेशमाह अणुगम्मई भगवइ, रायसुयज्जा सहस्सर्विदेहिं । तहवि न करेइ माणं, परियच्छ ता नृणं ॥ १३ ॥ दिदिक्खियस्स दमगस्स, अभिमुहा अज्जचंदणा अज्जा । नेच्छड़ आसणगहणं, सो विणओ सव्वअज्जाणं || १४ || कथानके कथिते स्वयमेव गाथार्थः प्रकाशत इति तदेव तावदुच्यते— • कंचीपुरीए सेडुवगनामगो आसि कोइ कुलपुत्तो । सो नियअमुद्ददारिद्ददूमिओ निग्गओ तत्तो ॥ १ ॥ परियडमाणो महिमंडलंमि कोसंबिमागओ दुहिओ । रायपछे पेच्छ गच्छमाणियं चंदणाअज्जं ॥ २ ॥ कुसुमसिलीमुहमहुमास-मज्जमयलंछणपरिहरंती । तहवि सुमनोभिरामा - वसंतलच्छि व्व जा सहइ ॥ ३ ॥ पसरतपाणिओघागयकलहंसा महोदयारंभा । सुनिबिडमेहा पाउससिरिव्व जा तहवि निष्पंका ॥ ४ ॥ विमलगयणासजोई खरतवणाहायसारयसिरि व्व । परमहिमसीयले सा हेमंतसिरि व्व रेहंती ॥ ५ ॥ सामंतमंतिनरनाह - सेट्ठि सत्थाहधूय बहूयाहिं । बहुयाहिं साहुणीहिं पए पए अणुगमिज्जंती ॥ ६ ॥ सलहिज्जंती सयलेहिं पुहइपालप्पहाणलोएहिं । सेडुवगेण सकोउगमणेण पुट्ठो नरो एगो ॥ ७ ॥ का एसा गयकेसा सुहलेसा सरसइव्व सिवेसा । तेणुत्तं दहिवाहण - रायसुया सिस्सिणी पढमा ॥ ८ ॥ सामिस्स सामिणी साहूणीण सव्वाण तेण चैव कया। चंदणबाला चंदणसीयल सुरही सहावेण ॥ ९ ॥ तो तदणुमग्गलग्गो स गओ सुत्थियगुरूण वसहीए । अभिवंदिओव विट्ठो, पुट्ठो सूरिहिं आचार्यस्य प्रवचन स्वामीत्वं ॥ ५० ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy