________________
P
उपदेशमालाविशेषवृत्तिः
oorcomerceDECORRECIPE
तदपि विज्ञेयम् । यतो नमः सूत्रस्याशेषविशेषार्थव्याख्यायां तात्पर्यमक्षणायाश्च तस्यास्तेनैव कृतत्वात् । किन्तु सूत्रस्यानुत्तानमर्थमात्रं व्याख्याय सूक्तिकथावैचित्र्येण रामणीयके एवंविधमहार्थस्य सूत्रस्य यदि जायते । "कथासु सूक्तिवैचित्र्यं, स्यात्क्षीरे शर्करा तदा ।"
Dऋषभपारण
सन्धिः इदानीमेतन्निदर्शनेन तप उपदेशं तावदाह
॥ संवच्छरमुसभजिणो छम्मासे बद्धमाणजिणचंदो । इय विहरिया निरसणा जइज्ज एओवमाणेणं ॥३॥ व्याख्याः-संवत्सरं-वर्षमेकमृषभजिनो निरशन उपोषित इत्येवं वर्षोपवासप्रकारेणोपसर्गपरीषहसहनार्थ विहृतवान् । षण्मासान् | वर्द्धमानजिनचन्द्रस्तथैव विहृतवान् । संवत्सरमासशद्वाभ्यां " कालाध्वनोरत्यन्तसंयोगे” इत्यनेन द्वितीया । मानिभ्यां किल रात्रिमेव सकलां चीण प्रवासिव्रतम् इत्यादिवत् । यन्निमित्तं भगवतोस्तपःकमैतदुक्तं तमुपदिश्य शिष्यं प्रत्याह-यतेत-तपःकर्मणि यत्न कुर्याद्भवानेतदुपमानेन प्रथमचरमतीर्थकरसादृश्येन । यद्यपि संप्रति संहननादिहीनतया वर्षोपवासादौ शक्तिर्नास्ति तथाप्यनिगुहितबलवीर्यो यत्नं कुर्यादित्यर्थः । चरमशरीरत्वादवश्यंभाविभवभ्रंशाभ्यां भगवद्भ्यामप्येवं नाम विहृतं ततो भवादृशेन सन्दिग्धमुक्तिगमनेन तपःकर्मणि सुतरामादरपरेण भवितव्यमिति तात्पर्यम् ॥३॥ यतः" प्रत्यूहव्यूहभङ्गे भवभवनभिदा भूयसी भद्रमुद्रा, रोगाऽवेगाद्वियोगः सुरविसरसमाकर्षणं क्लेशशान्तिः। २१ ,
प्राज्यं राज्यं हरिश्रीः किंमपरमथवा तीर्थद्वैभवाप्ति-लीला सेयं यदीया निरुपधितपसस्तस्य कः स्यात्सदृक्षः ॥१॥" ततश्च-"न क्रामन्ति कृपाणचक्रविशिखा यस्मिन्नमी कुंठतां, मन्त्रा यान्ति विचित्रयन्त्रसचिवा बाह्वोर्बलं नाप्यलम् ।
' तहःसाधुमपि प्रयोजनमहो यस्य ध्रुवाराधर्ना, सिद्धत्येव न संशयोऽस्ति तदरं तीनं तपस्तप्यताम् ॥२॥" अनयोः कथानके च स्वस्वचरितादेवावसेये । स्मरणार्थ तु किंचिदिहापि प्रोद्यते
REPORT