________________
उपोद्घातः
उपदेशमालाविशेषवृत्तिः
Deepeecrecozooooooo
महरिसिस्स पिउणो समाएसं ॥ ४८१ ॥ अह भणिया जिणदासेण साणुमग्गेण निवइणा वि तहा । मेहानिहीणमहवा किमसंभवि भाविभदाणं ॥ ४८२ ॥ परिवत्तणाए तीए वारंवारं अवारियाए सया। नवनवभवंतसन्भूयभावेणाभावियप्पाणो ॥ ४८३ ।। कमलवईए पुत्तं रज्जे अहिसिंचिऊण समयंमि । मुणिचंदसूरिपासे संजमरजं पविजिसु ।। ४८४ । चिरकालं तं' पालिय, खालियपंको वएसु अकलंको । आराहणापडाय, पाविय पत्तो सुदेवत्तं ॥ ४८५ ॥ कमलवईपुत्तेण वि पढिा एसा जणेहिं सब्वेहिं । अणिसं पढिजमाणी इय पत्ता एत्तियं जाव ॥ ४८६ ॥ इति रणसिंहकथा समाप्ता । । अनेनोपोद्घातेनारब्धायामस्यामेतावन्तं कालं परिपाट्या प्राप्तायां च सकलमङ्गलमूलकल्पे निकाचितस्यापि कर्मणो निर्जरैककारणे
च तपसि श्रीयुगाद्यपश्चिमतीर्थाधिनाथाभ्यां स्वयमासेवनद्वारेण श्रीरणसिंहसूनोस्तद्वारेण परेषां च मुख्यमुपदेशं दित्सुः श्रीधर्मदासगणिस्तयोरेव तावन्माहात्म्यमुपदिशति
जगचूडामणिभूभो उसमो वीरो तिलोयसिरितिलो। एगो लोगाइच्चो एगो चक्खू तिहुयणस्स ॥२॥ व्याख्याः-ऋषभः प्रथमतीर्थाधिनाथो जगतश्चूडामणिभूतः शिरोरत्नालङ्कारकल्पोऽधुना मुक्तिपदस्थायितया चतुर्दशरज्ज्वात्मकलोकस्योपरिवर्तीत्यर्थः । वीरः पुनः प्रत्यक्षोपलक्ष्यमाणतया त्रिलोकश्रीतिलकत्रिभुवनलक्ष्मीविशेषक इत्यर्थः । तथा अनयोर्मध्ये एक ऋषभो.लोकादित्यो युगादौ प्रभातं इव विवेकप्रतिबोधद्वारेण पदार्थोद्योतकत्वेन च निखिलव्यवहारकारणत्वात् । एकः पुनर्वीरश्चक्षुत्रिभुवनस्य इदानीन्तनजन्तुचक्षुर्भूतागमार्थभाषकत्वात् ॥ २॥ इत्थं च तीर्थकरोभयस्य गुणोत्कीर्तनेन प्रकरणकारो भगवति महावीरे विद्यमाने प्रकरणमिदमकारीति काक्वा ज्ञापयामास । लघुवृत्तौ श्रीसिद्धव्याख्यात्राऽत्र सूत्रे व्याख्यान्तरमपि कृतमस्ति । विशेषार्थिमिस्तत एव
१ परि। .
॥३१॥