________________
उपदेशमाला
विशेषवृत्तिः
॥ २८ ॥
धर्मः प्रब्रजितस्तपः कपटतः सत्यं स्थितं दूरतः, पृथ्वी मन्दफला नृपाः सुकुटिला द्रव्यार्जने व्यंसना । लोकः स्त्रीवरागः स्त्रियोऽतिचपला लोकसज्जा द्विजाः, साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः || ४३१|| अवि य— आवाहाओ कूओ भरिज्जए छिज्जए तरुफलओ । गावी भ्रमवइ वच्छीए सप्पपूआ न गरुडस्स ।। ४३२ ॥ अंगुठेंगुलीलावयमित्येव हत्थिओ होइ । कप्पूरचंदणाईवि विस्सगंधा तरूविहिया ॥ ४३३ || कट्टिय अंबेहिं कंटयाण किज्जंति तुंगवाडीओ । दिट्ठतेहिं एमाइएहिं मह जाण रज्जठिई ॥ ४३४ ॥ भणियं रन्ना एए पच्चक्खविरोहिणो हि दिहंता । कहइ कली आयनसु अन्नो एत्थऽत्थि परमत्थो || ४३५ || एत्तियदिणाई पत्थिव कूवाहितो कुटुंबिआऽऽवाहा । पूरिज्जंता धणकणजलेण सोहंतया हुंता ।। ४३६ ॥ नवनवकरेहिं संपइ घेत्तुं कोडुंबियाहिं दव्वाई । रायणो अप्पाणं दुब्भरकुक्खी भरिस्संति ॥ ४३७ || जाए पयोयणे तेसिमहो पवरपयवाणं च । गलियं पक्कफलंपिव पुब्बि ते धणलवं लिंता ॥ ४३८ ॥ अहुणा जाणिय सव्वायरेण धणकंचणाइसामिद्धिं । ते तेहिं खणिस्संते कित्तिमदोसे अदोसे वि ।। ४३९ ।। अइबहुपयाणपुत्रं पुव्वि परिणाविऊण नियवच्छि । मायागावी पच्छावि पूरए सव्वसामरिंग || ४४० || पणमहुणा काऊणं दिज्जइ कस्सइ सुया धणड्ढस्स । चिंतिज्जर निव्वाहो पच्छावि हु तीए पासाओ ॥ ४४१ ॥ गरुडव्व पुव्विमव्वो पूइजंता गुणोयही अतिही । पिसुणाणं सप्पाण व वारिज्जंतो पवेसो वि ।। ४४२ ।। पिसुणा परोवयावी पराववाईय गोरविज्जति । इन्हिमवंचगचित्तेहिं किं सुचितेहिं कायव्वं ॥ ४४३ ॥ अंगुटुस्स व अंगुलिसवाए सव्वकज्जसंसिद्धी । सबैहुस्स सुंयस्स पुरासि पियरभत्ति विसेसेण ॥ ४४४ ॥
तथा च - " पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चैश्च तस्यारोपितस्य च ॥ ४४५ ।। अभ्युत्थानादियोगध्ध, तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं कचित् ॥ ४४६ ॥ साराणां च यथाशक्ति, वस्त्रादीनां निवेदनं ।
१ प्रचलितं D २ व D
रणसिंहकथा
पिबती
॥ २८ ॥